कोशवती

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

कोशवती • (kośavatī) stemf

  1. ridge gourd

Declension

Feminine ī-stem declension of कोशवती
singular dual plural
nominative कोशवती (kośavatī) कोशवत्यौ (kośavatyau)
कोशवती¹ (kośavatī¹)
कोशवत्यः (kośavatyaḥ)
कोशवतीः¹ (kośavatīḥ¹)
accusative कोशवतीम् (kośavatīm) कोशवत्यौ (kośavatyau)
कोशवती¹ (kośavatī¹)
कोशवतीः (kośavatīḥ)
instrumental कोशवत्या (kośavatyā) कोशवतीभ्याम् (kośavatībhyām) कोशवतीभिः (kośavatībhiḥ)
dative कोशवत्यै (kośavatyai) कोशवतीभ्याम् (kośavatībhyām) कोशवतीभ्यः (kośavatībhyaḥ)
ablative कोशवत्याः (kośavatyāḥ)
कोशवत्यै² (kośavatyai²)
कोशवतीभ्याम् (kośavatībhyām) कोशवतीभ्यः (kośavatībhyaḥ)
genitive कोशवत्याः (kośavatyāḥ)
कोशवत्यै² (kośavatyai²)
कोशवत्योः (kośavatyoḥ) कोशवतीनाम् (kośavatīnām)
locative कोशवत्याम् (kośavatyām) कोशवत्योः (kośavatyoḥ) कोशवतीषु (kośavatīṣu)
vocative कोशवति (kośavati) कोशवत्यौ (kośavatyau)
कोशवती¹ (kośavatī¹)
कोशवत्यः (kośavatyaḥ)
कोशवतीः¹ (kośavatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas