क्याकु

Sanskrit

Alternative scripts

Etymology

Unknown; the unusual structure of the term (with rare initial ky-) suggests a (Borrowed from Dravidian?) substrate borrowing. Compare Nepali च्याउ (cyāu, mushroom), as well as Proto-Dravidian *kāy "seed; unripe fruit".[1]

Pronunciation

Noun

क्याकु • (kyāku) stemn

  1. fungus

Declension

Neuter u-stem declension of क्याकु
singular dual plural
nominative क्याकु (kyāku) क्याकुनी (kyākunī) क्याकूनि (kyākūni)
क्याकु¹ (kyāku¹)
क्याकू¹ (kyākū¹)
accusative क्याकु (kyāku) क्याकुनी (kyākunī) क्याकूनि (kyākūni)
क्याकु¹ (kyāku¹)
क्याकू¹ (kyākū¹)
instrumental क्याकुना (kyākunā)
क्याक्वा¹ (kyākvā¹)
क्याकुभ्याम् (kyākubhyām) क्याकुभिः (kyākubhiḥ)
dative क्याकुने (kyākune)
क्याकवे¹ (kyākave¹)
क्याक्वे¹ (kyākve¹)
क्याकुभ्याम् (kyākubhyām) क्याकुभ्यः (kyākubhyaḥ)
ablative क्याकुनः (kyākunaḥ)
क्याकोः¹ (kyākoḥ¹)
क्याक्वः¹ (kyākvaḥ¹)
क्याकुभ्याम् (kyākubhyām) क्याकुभ्यः (kyākubhyaḥ)
genitive क्याकुनः (kyākunaḥ)
क्याकोः¹ (kyākoḥ¹)
क्याक्वः¹ (kyākvaḥ¹)
क्याकुनोः (kyākunoḥ)
क्याक्वोः¹ (kyākvoḥ¹)
क्याकूनाम् (kyākūnām)
locative क्याकुनि (kyākuni)
क्याकौ¹ (kyākau¹)
क्याकुनोः (kyākunoḥ)
क्याक्वोः¹ (kyākvoḥ¹)
क्याकुषु (kyākuṣu)
vocative क्याकु (kyāku)
क्याको (kyāko)
क्याकुनी (kyākunī) क्याकूनि (kyākūni)
क्याकु¹ (kyāku¹)
क्याकू¹ (kyākū¹)
  • ¹Vedic

References

  1. ^ Mayrhofer, Manfred (1992–2001) “kyāku-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume I, Heidelberg: Carl Winter Universitätsverlag, page 407

Further reading