क्रन्दस्

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

क्रन्दस् • (krándas) stemn

  1. a war-cry, battle cry
  2. (in the dual) heaven and earth as opposing armies
    (please add the primary text of this usage example)
    yáṃ krándasī saṃyatī́ vihváyete páré 'vare ubʰáyā amítrāḥ
    (please add an English translation of this usage example)

Declension

Neuter as-stem declension of क्रन्दस्
singular dual plural
nominative क्रन्दः (krándaḥ) क्रन्दसी (krándasī) क्रन्दांसि (krándāṃsi)
accusative क्रन्दः (krándaḥ) क्रन्दसी (krándasī) क्रन्दांसि (krándāṃsi)
instrumental क्रन्दसा (krándasā) क्रन्दोभ्याम् (krándobhyām) क्रन्दोभिः (krándobhiḥ)
dative क्रन्दसे (krándase) क्रन्दोभ्याम् (krándobhyām) क्रन्दोभ्यः (krándobhyaḥ)
ablative क्रन्दसः (krándasaḥ) क्रन्दोभ्याम् (krándobhyām) क्रन्दोभ्यः (krándobhyaḥ)
genitive क्रन्दसः (krándasaḥ) क्रन्दसोः (krándasoḥ) क्रन्दसाम् (krándasām)
locative क्रन्दसि (krándasi) क्रन्दसोः (krándasoḥ) क्रन्दःसु (krándaḥsu)
vocative क्रन्दः (krándaḥ) क्रन्दसी (krándasī) क्रन्दांसि (krándāṃsi)