क्रय्य

Sanskrit

Alternative forms

Alternative scripts

Etymology

From Proto-Indo-European *kʷróyh₂-yo-s (purchasable), from *kʷreyh₂- (to buy). The Sanskrit root is क्री (krī).

Pronunciation

Adjective

क्रय्य • (kráyya) stem

  1. purchasable; exhibited for sale
    • c. 700 BCE, Śatapatha Brāhmaṇa 3.3.3.1:
      स वै राजानं पणते । स यद्राजानं पणते तस्मादिदं सकृत्सर्वं पण्यं स आह सोमविक्रयिन्क्रय्यस्ते सोमो राजा३ इति क्रय्य इत्याह सोमविक्रयी तं वै ते क्रीणानीति क्रीणीहीत्याह सोमविक्रयी कलया ते क्रीणानीति भूयो वा अतः सोमो राजार्हतीत्याह सोमविक्रयी भूय एवातः सोमो राजार्हति महांस्त्वेव गोर्महिमेत्यध्वर्युः
      sa vai rā́jānam paṇate. sa yadrā́jānam páṇate tásmādidáṃ sakṛtsárvam páṇyaṃ sá āha sómavikrayinkráyyaste sómo rājā3 íti kráyya ítyāha somavikrayī taṃ vaí te krīṇānī́ti krīṇīhī́tyāha somavikrayī́ kaláyā te krīṇānīti bhū́yo vā átaḥ sómo rā́jārhatī́tyāha somavikrayī bhū́ya evā́taḥ sómo rājā́rhati mahāṃstvèva górmahimétyadhvaryúḥ.
      He bargains for the Soma; and because he bargains for the Soma, therefore any and everything is exchangeable [for Soma] here. He says, "Soma-seller, is thy Soma for sale?"
      "It is for sale," says the Soma-seller.
      "I will buy it of thee!"
      "Buy it!", says the Soma-seller.
      "I will buy it of thee for one-sixteenth [of the cow]."
      "Soma, surely, is worth more than that!", says the Soma-seller.
      "Yea, Soma is worth more than that; but great, surely, is the greatness of the cow," says the Adhvaryu.

Usage notes

In Classical Sanskrit, the term is written as क्रेय (kreya); this spelling is based on the Classical Sanskrit pronunciation of the term.

Declension

Masculine a-stem declension of क्रय्य
singular dual plural
nominative क्रय्यः (kráyyaḥ) क्रय्यौ (kráyyau)
क्रय्या¹ (kráyyā¹)
क्रय्याः (kráyyāḥ)
क्रय्यासः¹ (kráyyāsaḥ¹)
accusative क्रय्यम् (kráyyam) क्रय्यौ (kráyyau)
क्रय्या¹ (kráyyā¹)
क्रय्यान् (kráyyān)
instrumental क्रय्येण (kráyyeṇa) क्रय्याभ्याम् (kráyyābhyām) क्रय्यैः (kráyyaiḥ)
क्रय्येभिः¹ (kráyyebhiḥ¹)
dative क्रय्याय (kráyyāya) क्रय्याभ्याम् (kráyyābhyām) क्रय्येभ्यः (kráyyebhyaḥ)
ablative क्रय्यात् (kráyyāt) क्रय्याभ्याम् (kráyyābhyām) क्रय्येभ्यः (kráyyebhyaḥ)
genitive क्रय्यस्य (kráyyasya) क्रय्ययोः (kráyyayoḥ) क्रय्याणाम् (kráyyāṇām)
locative क्रय्ये (kráyye) क्रय्ययोः (kráyyayoḥ) क्रय्येषु (kráyyeṣu)
vocative क्रय्य (kráyya) क्रय्यौ (kráyyau)
क्रय्या¹ (kráyyā¹)
क्रय्याः (kráyyāḥ)
क्रय्यासः¹ (kráyyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of क्रय्या
singular dual plural
nominative क्रय्या (kráyyā) क्रय्ये (kráyye) क्रय्याः (kráyyāḥ)
accusative क्रय्याम् (kráyyām) क्रय्ये (kráyye) क्रय्याः (kráyyāḥ)
instrumental क्रय्यया (kráyyayā)
क्रय्या¹ (kráyyā¹)
क्रय्याभ्याम् (kráyyābhyām) क्रय्याभिः (kráyyābhiḥ)
dative क्रय्यायै (kráyyāyai) क्रय्याभ्याम् (kráyyābhyām) क्रय्याभ्यः (kráyyābhyaḥ)
ablative क्रय्यायाः (kráyyāyāḥ)
क्रय्यायै² (kráyyāyai²)
क्रय्याभ्याम् (kráyyābhyām) क्रय्याभ्यः (kráyyābhyaḥ)
genitive क्रय्यायाः (kráyyāyāḥ)
क्रय्यायै² (kráyyāyai²)
क्रय्ययोः (kráyyayoḥ) क्रय्याणाम् (kráyyāṇām)
locative क्रय्यायाम् (kráyyāyām) क्रय्ययोः (kráyyayoḥ) क्रय्यासु (kráyyāsu)
vocative क्रय्ये (kráyye) क्रय्ये (kráyye) क्रय्याः (kráyyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्रय्य
singular dual plural
nominative क्रय्यम् (kráyyam) क्रय्ये (kráyye) क्रय्याणि (kráyyāṇi)
क्रय्या¹ (kráyyā¹)
accusative क्रय्यम् (kráyyam) क्रय्ये (kráyye) क्रय्याणि (kráyyāṇi)
क्रय्या¹ (kráyyā¹)
instrumental क्रय्येण (kráyyeṇa) क्रय्याभ्याम् (kráyyābhyām) क्रय्यैः (kráyyaiḥ)
क्रय्येभिः¹ (kráyyebhiḥ¹)
dative क्रय्याय (kráyyāya) क्रय्याभ्याम् (kráyyābhyām) क्रय्येभ्यः (kráyyebhyaḥ)
ablative क्रय्यात् (kráyyāt) क्रय्याभ्याम् (kráyyābhyām) क्रय्येभ्यः (kráyyebhyaḥ)
genitive क्रय्यस्य (kráyyasya) क्रय्ययोः (kráyyayoḥ) क्रय्याणाम् (kráyyāṇām)
locative क्रय्ये (kráyye) क्रय्ययोः (kráyyayoḥ) क्रय्येषु (kráyyeṣu)
vocative क्रय्य (kráyya) क्रय्ये (kráyye) क्रय्याणि (kráyyāṇi)
क्रय्या¹ (kráyyā¹)
  • ¹Vedic

Descendants

  • Pali: keyya
  • Prakrit: 𑀓𑁂𑀚𑁆𑀚 (kĕjja)
    • Marathi: केजें (kejẽ, grain or coconuts given in barter for vegetables)

References