क्रेतृ

Sanskrit

Etymology

From the root क्री (krī, to buy).

Pronunciation

Noun

क्रेतृ • (kretṛ) stemm

  1. buyer, purchaser

Declension

Masculine ṛ-stem declension of क्रेतृ
singular dual plural
nominative क्रेता (kretā) क्रेतारौ (kretārau)
क्रेतारा¹ (kretārā¹)
क्रेतारः (kretāraḥ)
accusative क्रेतारम् (kretāram) क्रेतारौ (kretārau)
क्रेतारा¹ (kretārā¹)
क्रेतॄन् (kretṝn)
instrumental क्रेत्रा (kretrā) क्रेतृभ्याम् (kretṛbhyām) क्रेतृभिः (kretṛbhiḥ)
dative क्रेत्रे (kretre) क्रेतृभ्याम् (kretṛbhyām) क्रेतृभ्यः (kretṛbhyaḥ)
ablative क्रेतुः (kretuḥ) क्रेतृभ्याम् (kretṛbhyām) क्रेतृभ्यः (kretṛbhyaḥ)
genitive क्रेतुः (kretuḥ) क्रेत्रोः (kretroḥ) क्रेतॄणाम् (kretṝṇām)
locative क्रेतरि (kretari) क्रेत्रोः (kretroḥ) क्रेतृषु (kretṛṣu)
vocative क्रेतः (kretaḥ) क्रेतारौ (kretārau)
क्रेतारा¹ (kretārā¹)
क्रेतारः (kretāraḥ)
  • ¹Vedic