क्रौञ्च

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of क्रुञ्च् (kruñc, to curve)

Pronunciation

Noun

क्रौञ्च • (krauñca) stemn

  1. a curlew
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.2.9:
      तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम्।
      ददर्श भगवान्स्तत्र क्रौञ्चयोश्चारुनिः स्वनम्॥
      tasyābhyāśe tu mithunaṃ carantamanapāyinam.
      dadarśa bhagavānstatra krauñcayoścāruniḥ svanam.
      There holy sage Valmiki saw a couple of curlews, in the vicinity of that river's foreshore, flying there about in togetherness and cooing charmingly.

Declension

Neuter a-stem declension of क्रौञ्च
singular dual plural
nominative क्रौञ्चम् (krauñcam) क्रौञ्चे (krauñce) क्रौञ्चानि (krauñcāni)
क्रौञ्चा¹ (krauñcā¹)
accusative क्रौञ्चम् (krauñcam) क्रौञ्चे (krauñce) क्रौञ्चानि (krauñcāni)
क्रौञ्चा¹ (krauñcā¹)
instrumental क्रौञ्चेन (krauñcena) क्रौञ्चाभ्याम् (krauñcābhyām) क्रौञ्चैः (krauñcaiḥ)
क्रौञ्चेभिः¹ (krauñcebhiḥ¹)
dative क्रौञ्चाय (krauñcāya) क्रौञ्चाभ्याम् (krauñcābhyām) क्रौञ्चेभ्यः (krauñcebhyaḥ)
ablative क्रौञ्चात् (krauñcāt) क्रौञ्चाभ्याम् (krauñcābhyām) क्रौञ्चेभ्यः (krauñcebhyaḥ)
genitive क्रौञ्चस्य (krauñcasya) क्रौञ्चयोः (krauñcayoḥ) क्रौञ्चानाम् (krauñcānām)
locative क्रौञ्चे (krauñce) क्रौञ्चयोः (krauñcayoḥ) क्रौञ्चेषु (krauñceṣu)
vocative क्रौञ्च (krauñca) क्रौञ्चे (krauñce) क्रौञ्चानि (krauñcāni)
क्रौञ्चा¹ (krauñcā¹)
  • ¹Vedic