क्लान्त

Hindi

Pronunciation

  • (Delhi) IPA(key): /klɑːnt̪/, [klä̃ːn̪t̪]

Adjective

क्लान्त • (klānt) (indeclinable)

  1. alternative spelling of क्लांत (klānt)

Sanskrit

Alternative scripts

Etymology

From the root क्लम् (klam, to be or become fatigued, be weary or exhausted) +‎ -त (-ta). Beekes rejects a connection to Ancient Greek κλαμαράν (klamarán, feeble, weak) as unattractive.[1] MacBain compares Proto-Celtic *klamos (ill, sick).[2]

Pronunciation

Adjective

क्लान्त • (klānta) stem

  1. tired, fatigued, exhausted, languishing, wearied
  2. withered, faded, dried up
  3. thin, emaciated

Declension

Masculine a-stem declension of क्लान्त
singular dual plural
nominative क्लान्तः (klāntaḥ) क्लान्तौ (klāntau)
क्लान्ता¹ (klāntā¹)
क्लान्ताः (klāntāḥ)
क्लान्तासः¹ (klāntāsaḥ¹)
accusative क्लान्तम् (klāntam) क्लान्तौ (klāntau)
क्लान्ता¹ (klāntā¹)
क्लान्तान् (klāntān)
instrumental क्लान्तेन (klāntena) क्लान्ताभ्याम् (klāntābhyām) क्लान्तैः (klāntaiḥ)
क्लान्तेभिः¹ (klāntebhiḥ¹)
dative क्लान्ताय (klāntāya) क्लान्ताभ्याम् (klāntābhyām) क्लान्तेभ्यः (klāntebhyaḥ)
ablative क्लान्तात् (klāntāt) क्लान्ताभ्याम् (klāntābhyām) क्लान्तेभ्यः (klāntebhyaḥ)
genitive क्लान्तस्य (klāntasya) क्लान्तयोः (klāntayoḥ) क्लान्तानाम् (klāntānām)
locative क्लान्ते (klānte) क्लान्तयोः (klāntayoḥ) क्लान्तेषु (klānteṣu)
vocative क्लान्त (klānta) क्लान्तौ (klāntau)
क्लान्ता¹ (klāntā¹)
क्लान्ताः (klāntāḥ)
क्लान्तासः¹ (klāntāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of क्लान्ता
singular dual plural
nominative क्लान्ता (klāntā) क्लान्ते (klānte) क्लान्ताः (klāntāḥ)
accusative क्लान्ताम् (klāntām) क्लान्ते (klānte) क्लान्ताः (klāntāḥ)
instrumental क्लान्तया (klāntayā)
क्लान्ता¹ (klāntā¹)
क्लान्ताभ्याम् (klāntābhyām) क्लान्ताभिः (klāntābhiḥ)
dative क्लान्तायै (klāntāyai) क्लान्ताभ्याम् (klāntābhyām) क्लान्ताभ्यः (klāntābhyaḥ)
ablative क्लान्तायाः (klāntāyāḥ)
क्लान्तायै² (klāntāyai²)
क्लान्ताभ्याम् (klāntābhyām) क्लान्ताभ्यः (klāntābhyaḥ)
genitive क्लान्तायाः (klāntāyāḥ)
क्लान्तायै² (klāntāyai²)
क्लान्तयोः (klāntayoḥ) क्लान्तानाम् (klāntānām)
locative क्लान्तायाम् (klāntāyām) क्लान्तयोः (klāntayoḥ) क्लान्तासु (klāntāsu)
vocative क्लान्ते (klānte) क्लान्ते (klānte) क्लान्ताः (klāntāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्लान्त
singular dual plural
nominative क्लान्तम् (klāntam) क्लान्ते (klānte) क्लान्तानि (klāntāni)
क्लान्ता¹ (klāntā¹)
accusative क्लान्तम् (klāntam) क्लान्ते (klānte) क्लान्तानि (klāntāni)
क्लान्ता¹ (klāntā¹)
instrumental क्लान्तेन (klāntena) क्लान्ताभ्याम् (klāntābhyām) क्लान्तैः (klāntaiḥ)
क्लान्तेभिः¹ (klāntebhiḥ¹)
dative क्लान्ताय (klāntāya) क्लान्ताभ्याम् (klāntābhyām) क्लान्तेभ्यः (klāntebhyaḥ)
ablative क्लान्तात् (klāntāt) क्लान्ताभ्याम् (klāntābhyām) क्लान्तेभ्यः (klāntebhyaḥ)
genitive क्लान्तस्य (klāntasya) क्लान्तयोः (klāntayoḥ) क्लान्तानाम् (klāntānām)
locative क्लान्ते (klānte) क्लान्तयोः (klāntayoḥ) क्लान्तेषु (klānteṣu)
vocative क्लान्त (klānta) क्लान्ते (klānte) क्लान्तानि (klāntāni)
क्लान्ता¹ (klāntā¹)
  • ¹Vedic

Descendants

  • Pali: kilanta
  • Prakrit: 𑀓𑀺𑀮𑀁𑀢 (kilaṃta), 𑀓𑀺𑀮𑀺𑀁𑀢 (kiliṃta)
  • Hindi: क्लांत (klānt) (learned)

References

  1. ^ Beekes, Robert S. P. (2010) “κλαμαράν”, in Etymological Dictionary of Greek (Leiden Indo-European Etymological Dictionary Series; 10), with the assistance of Lucien van Beek, Leiden, Boston: Brill, →ISBN, page 709
  2. ^ MacBain, Alexander, Mackay, Eneas (1911) “cloimh”, in An Etymological Dictionary of the Gaelic Language[1], Stirling, →ISBN

Further reading