क्षाम

Sanskrit

Alternative scripts

Etymology

From the root क्षै (kṣai, to burn).

Pronunciation

Adjective

क्षाम • (kṣāma) stem

  1. burning to ashes, charring
  2. scorched, singed
  3. dried up, emaciated, wasted, thin, slim, slender
  4. (esp. of the voice) weak, debilitated, infirm, slight

Declension

Masculine a-stem declension of क्षाम
singular dual plural
nominative क्षामः (kṣāmaḥ) क्षामौ (kṣāmau) क्षामाः (kṣāmāḥ)
accusative क्षामम् (kṣāmam) क्षामौ (kṣāmau) क्षामान् (kṣāmān)
instrumental क्षामेन (kṣāmena) क्षामाभ्याम् (kṣāmābhyām) क्षामैः (kṣāmaiḥ)
dative क्षामाय (kṣāmāya) क्षामाभ्याम् (kṣāmābhyām) क्षामेभ्यः (kṣāmebhyaḥ)
ablative क्षामात् (kṣāmāt) क्षामाभ्याम् (kṣāmābhyām) क्षामेभ्यः (kṣāmebhyaḥ)
genitive क्षामस्य (kṣāmasya) क्षामयोः (kṣāmayoḥ) क्षामानाम् (kṣāmānām)
locative क्षामे (kṣāme) क्षामयोः (kṣāmayoḥ) क्षामेषु (kṣāmeṣu)
vocative क्षाम (kṣāma) क्षामौ (kṣāmau) क्षामाः (kṣāmāḥ)
Feminine ā-stem declension of क्षाम
singular dual plural
nominative क्षामा (kṣāmā) क्षामे (kṣāme) क्षामाः (kṣāmāḥ)
accusative क्षामाम् (kṣāmām) क्षामे (kṣāme) क्षामाः (kṣāmāḥ)
instrumental क्षामया (kṣāmayā) क्षामाभ्याम् (kṣāmābhyām) क्षामाभिः (kṣāmābhiḥ)
dative क्षामायै (kṣāmāyai) क्षामाभ्याम् (kṣāmābhyām) क्षामाभ्यः (kṣāmābhyaḥ)
ablative क्षामायाः (kṣāmāyāḥ) क्षामाभ्याम् (kṣāmābhyām) क्षामाभ्यः (kṣāmābhyaḥ)
genitive क्षामायाः (kṣāmāyāḥ) क्षामयोः (kṣāmayoḥ) क्षामानाम् (kṣāmānām)
locative क्षामायाम् (kṣāmāyām) क्षामयोः (kṣāmayoḥ) क्षामासु (kṣāmāsu)
vocative क्षामे (kṣāme) क्षामे (kṣāme) क्षामाः (kṣāmāḥ)
Neuter a-stem declension of क्षाम
singular dual plural
nominative क्षामम् (kṣāmam) क्षामे (kṣāme) क्षामानि (kṣāmāni)
accusative क्षामम् (kṣāmam) क्षामे (kṣāme) क्षामानि (kṣāmāni)
instrumental क्षामेन (kṣāmena) क्षामाभ्याम् (kṣāmābhyām) क्षामैः (kṣāmaiḥ)
dative क्षामाय (kṣāmāya) क्षामाभ्याम् (kṣāmābhyām) क्षामेभ्यः (kṣāmebhyaḥ)
ablative क्षामात् (kṣāmāt) क्षामाभ्याम् (kṣāmābhyām) क्षामेभ्यः (kṣāmebhyaḥ)
genitive क्षामस्य (kṣāmasya) क्षामयोः (kṣāmayoḥ) क्षामानाम् (kṣāmānām)
locative क्षामे (kṣāme) क्षामयोः (kṣāmayoḥ) क्षामेषु (kṣāmeṣu)
vocative क्षाम (kṣāma) क्षामे (kṣāme) क्षामानि (kṣāmāni)

References