क्षीरद

Sanskrit

Alternative scripts

Etymology

From क्षीर (kṣīra).

Pronunciation

Adjective

क्षीरद • (kṣīrada) stem

  1. milk-giving, (anything) that yields milk.

Declension

Masculine a-stem declension of क्षीरद
singular dual plural
nominative क्षीरदः (kṣīradaḥ) क्षीरदौ (kṣīradau)
क्षीरदा¹ (kṣīradā¹)
क्षीरदाः (kṣīradāḥ)
क्षीरदासः¹ (kṣīradāsaḥ¹)
accusative क्षीरदम् (kṣīradam) क्षीरदौ (kṣīradau)
क्षीरदा¹ (kṣīradā¹)
क्षीरदान् (kṣīradān)
instrumental क्षीरदेन (kṣīradena) क्षीरदाभ्याम् (kṣīradābhyām) क्षीरदैः (kṣīradaiḥ)
क्षीरदेभिः¹ (kṣīradebhiḥ¹)
dative क्षीरदाय (kṣīradāya) क्षीरदाभ्याम् (kṣīradābhyām) क्षीरदेभ्यः (kṣīradebhyaḥ)
ablative क्षीरदात् (kṣīradāt) क्षीरदाभ्याम् (kṣīradābhyām) क्षीरदेभ्यः (kṣīradebhyaḥ)
genitive क्षीरदस्य (kṣīradasya) क्षीरदयोः (kṣīradayoḥ) क्षीरदानाम् (kṣīradānām)
locative क्षीरदे (kṣīrade) क्षीरदयोः (kṣīradayoḥ) क्षीरदेषु (kṣīradeṣu)
vocative क्षीरद (kṣīrada) क्षीरदौ (kṣīradau)
क्षीरदा¹ (kṣīradā¹)
क्षीरदाः (kṣīradāḥ)
क्षीरदासः¹ (kṣīradāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of क्षीरदा
singular dual plural
nominative क्षीरदा (kṣīradā) क्षीरदे (kṣīrade) क्षीरदाः (kṣīradāḥ)
accusative क्षीरदाम् (kṣīradām) क्षीरदे (kṣīrade) क्षीरदाः (kṣīradāḥ)
instrumental क्षीरदया (kṣīradayā)
क्षीरदा¹ (kṣīradā¹)
क्षीरदाभ्याम् (kṣīradābhyām) क्षीरदाभिः (kṣīradābhiḥ)
dative क्षीरदायै (kṣīradāyai) क्षीरदाभ्याम् (kṣīradābhyām) क्षीरदाभ्यः (kṣīradābhyaḥ)
ablative क्षीरदायाः (kṣīradāyāḥ)
क्षीरदायै² (kṣīradāyai²)
क्षीरदाभ्याम् (kṣīradābhyām) क्षीरदाभ्यः (kṣīradābhyaḥ)
genitive क्षीरदायाः (kṣīradāyāḥ)
क्षीरदायै² (kṣīradāyai²)
क्षीरदयोः (kṣīradayoḥ) क्षीरदानाम् (kṣīradānām)
locative क्षीरदायाम् (kṣīradāyām) क्षीरदयोः (kṣīradayoḥ) क्षीरदासु (kṣīradāsu)
vocative क्षीरदे (kṣīrade) क्षीरदे (kṣīrade) क्षीरदाः (kṣīradāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षीरद
singular dual plural
nominative क्षीरदम् (kṣīradam) क्षीरदे (kṣīrade) क्षीरदानि (kṣīradāni)
क्षीरदा¹ (kṣīradā¹)
accusative क्षीरदम् (kṣīradam) क्षीरदे (kṣīrade) क्षीरदानि (kṣīradāni)
क्षीरदा¹ (kṣīradā¹)
instrumental क्षीरदेन (kṣīradena) क्षीरदाभ्याम् (kṣīradābhyām) क्षीरदैः (kṣīradaiḥ)
क्षीरदेभिः¹ (kṣīradebhiḥ¹)
dative क्षीरदाय (kṣīradāya) क्षीरदाभ्याम् (kṣīradābhyām) क्षीरदेभ्यः (kṣīradebhyaḥ)
ablative क्षीरदात् (kṣīradāt) क्षीरदाभ्याम् (kṣīradābhyām) क्षीरदेभ्यः (kṣīradebhyaḥ)
genitive क्षीरदस्य (kṣīradasya) क्षीरदयोः (kṣīradayoḥ) क्षीरदानाम् (kṣīradānām)
locative क्षीरदे (kṣīrade) क्षीरदयोः (kṣīradayoḥ) क्षीरदेषु (kṣīradeṣu)
vocative क्षीरद (kṣīrada) क्षीरदे (kṣīrade) क्षीरदानि (kṣīradāni)
क्षीरदा¹ (kṣīradā¹)
  • ¹Vedic

Descendants

  • Telugu: క్షీరదము (kṣīradamu) (learned)