क्ष्णोत्र

Sanskrit

Alternative forms

Etymology

From Proto-Indo-European *ksnéw-tro-m (instrument of sharpening), from Proto-Indo-European *ksnew- (to sharpen).

Pronunciation

Noun

क्ष्णोत्र • (kṣṇótra) stemn (root क्ष्णु)

  1. a whetstone (a hard stone with a flat surface, used to sharpen or hone an edged tool)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.39.7:
      हस्ते॑व श॒क्तिम॒भि सं॑द॒दी नः॒ क्षामे॑व नः॒ सम॑जतं॒ रजां॑सि ।
      इ॒मा गिरो॑ अश्विना युष्म॒यन्तीः॒ क्ष्णोत्रे॑णेव॒ स्वधि॑तिं॒ सं शि॑शीतम् ॥
      hásteva śaktímabhí saṃdadī́ naḥ kṣā́meva naḥ sámajataṃ rájāṃsi.
      imā́ gíro aśvinā yuṣmayántīḥ kṣṇótreṇeva svádhitiṃ sáṃ śiśītam.
      Like two hands give ye us increasing vigour; like heaven and earth constrain the airy regions.
      Aśvins, these hymns that struggle to approach you, sharpen ye like an axe upon a whetstone.

Declension

Neuter a-stem declension of क्ष्णोत्र
singular dual plural
nominative क्ष्णोत्रम् (kṣṇótram) क्ष्णोत्रे (kṣṇótre) क्ष्णोत्राणि (kṣṇótrāṇi)
क्ष्णोत्रा¹ (kṣṇótrā¹)
accusative क्ष्णोत्रम् (kṣṇótram) क्ष्णोत्रे (kṣṇótre) क्ष्णोत्राणि (kṣṇótrāṇi)
क्ष्णोत्रा¹ (kṣṇótrā¹)
instrumental क्ष्णोत्रेण (kṣṇótreṇa) क्ष्णोत्राभ्याम् (kṣṇótrābhyām) क्ष्णोत्रैः (kṣṇótraiḥ)
क्ष्णोत्रेभिः¹ (kṣṇótrebhiḥ¹)
dative क्ष्णोत्राय (kṣṇótrāya) क्ष्णोत्राभ्याम् (kṣṇótrābhyām) क्ष्णोत्रेभ्यः (kṣṇótrebhyaḥ)
ablative क्ष्णोत्रात् (kṣṇótrāt) क्ष्णोत्राभ्याम् (kṣṇótrābhyām) क्ष्णोत्रेभ्यः (kṣṇótrebhyaḥ)
genitive क्ष्णोत्रस्य (kṣṇótrasya) क्ष्णोत्रयोः (kṣṇótrayoḥ) क्ष्णोत्राणाम् (kṣṇótrāṇām)
locative क्ष्णोत्रे (kṣṇótre) क्ष्णोत्रयोः (kṣṇótrayoḥ) क्ष्णोत्रेषु (kṣṇótreṣu)
vocative क्ष्णोत्र (kṣṇótra) क्ष्णोत्रे (kṣṇótre) क्ष्णोत्राणि (kṣṇótrāṇi)
क्ष्णोत्रा¹ (kṣṇótrā¹)
  • ¹Vedic

References