खन्यात्

Sanskrit

Alternative forms

Alternative scripts

Pronunciation

Verb

खन्यात् • (khanyāt) third-singular indicative (benedictive, root खन्)

  1. benedictive of खन् (khan)

Conjugation

Benedictive/Precative: खन्यात् (khanyāt) or खन्याः (khanyāḥ), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third खन्यात् / खन्याः¹
khanyāt / khanyāḥ¹
खन्यास्ताम्
khanyāstām
खन्यासुः
khanyāsuḥ
- - -
Second खन्याः
khanyāḥ
खन्यास्तम्
khanyāstam
खन्यास्त
khanyāsta
- - -
First खन्यासम्
khanyāsam
खन्यास्व
khanyāsva
खन्यास्म
khanyāsma
- - -
Notes
  • ¹Vedic