गणनीय

Hindi

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

  • (Delhi) IPA(key): /ɡəɳ.niː.jᵊ/, [ɡɐ̃ɳ.niː.jᵊ]

Adjective

गणनीय • (gaṇnīya)

  1. countable

Derived terms

गणनीय संज्ञा (gaṇnīya sañjñā, countable noun)

References

Sanskrit

Alternative scripts

Etymology

From the root गण् (gaṇ, to calculate, count) +‎ -अनीय (-anīya).

Pronunciation

Adjective

गणनीय • (gaṇanī́ya) stem

  1. to be counted or reckoned or classed, calculable.

Declension

Masculine a-stem declension of गणनीय
singular dual plural
nominative गणनीयः (gaṇanī́yaḥ) गणनीयौ (gaṇanī́yau)
गणनीया¹ (gaṇanī́yā¹)
गणनीयाः (gaṇanī́yāḥ)
गणनीयासः¹ (gaṇanī́yāsaḥ¹)
accusative गणनीयम् (gaṇanī́yam) गणनीयौ (gaṇanī́yau)
गणनीया¹ (gaṇanī́yā¹)
गणनीयान् (gaṇanī́yān)
instrumental गणनीयेन (gaṇanī́yena) गणनीयाभ्याम् (gaṇanī́yābhyām) गणनीयैः (gaṇanī́yaiḥ)
गणनीयेभिः¹ (gaṇanī́yebhiḥ¹)
dative गणनीयाय (gaṇanī́yāya) गणनीयाभ्याम् (gaṇanī́yābhyām) गणनीयेभ्यः (gaṇanī́yebhyaḥ)
ablative गणनीयात् (gaṇanī́yāt) गणनीयाभ्याम् (gaṇanī́yābhyām) गणनीयेभ्यः (gaṇanī́yebhyaḥ)
genitive गणनीयस्य (gaṇanī́yasya) गणनीययोः (gaṇanī́yayoḥ) गणनीयानाम् (gaṇanī́yānām)
locative गणनीये (gaṇanī́ye) गणनीययोः (gaṇanī́yayoḥ) गणनीयेषु (gaṇanī́yeṣu)
vocative गणनीय (gáṇanīya) गणनीयौ (gáṇanīyau)
गणनीया¹ (gáṇanīyā¹)
गणनीयाः (gáṇanīyāḥ)
गणनीयासः¹ (gáṇanīyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of गणनीया
singular dual plural
nominative गणनीया (gaṇanī́yā) गणनीये (gaṇanī́ye) गणनीयाः (gaṇanī́yāḥ)
accusative गणनीयाम् (gaṇanī́yām) गणनीये (gaṇanī́ye) गणनीयाः (gaṇanī́yāḥ)
instrumental गणनीयया (gaṇanī́yayā)
गणनीया¹ (gaṇanī́yā¹)
गणनीयाभ्याम् (gaṇanī́yābhyām) गणनीयाभिः (gaṇanī́yābhiḥ)
dative गणनीयायै (gaṇanī́yāyai) गणनीयाभ्याम् (gaṇanī́yābhyām) गणनीयाभ्यः (gaṇanī́yābhyaḥ)
ablative गणनीयायाः (gaṇanī́yāyāḥ)
गणनीयायै² (gaṇanī́yāyai²)
गणनीयाभ्याम् (gaṇanī́yābhyām) गणनीयाभ्यः (gaṇanī́yābhyaḥ)
genitive गणनीयायाः (gaṇanī́yāyāḥ)
गणनीयायै² (gaṇanī́yāyai²)
गणनीययोः (gaṇanī́yayoḥ) गणनीयानाम् (gaṇanī́yānām)
locative गणनीयायाम् (gaṇanī́yāyām) गणनीययोः (gaṇanī́yayoḥ) गणनीयासु (gaṇanī́yāsu)
vocative गणनीये (gáṇanīye) गणनीये (gáṇanīye) गणनीयाः (gáṇanīyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गणनीय
singular dual plural
nominative गणनीयम् (gaṇanī́yam) गणनीये (gaṇanī́ye) गणनीयानि (gaṇanī́yāni)
गणनीया¹ (gaṇanī́yā¹)
accusative गणनीयम् (gaṇanī́yam) गणनीये (gaṇanī́ye) गणनीयानि (gaṇanī́yāni)
गणनीया¹ (gaṇanī́yā¹)
instrumental गणनीयेन (gaṇanī́yena) गणनीयाभ्याम् (gaṇanī́yābhyām) गणनीयैः (gaṇanī́yaiḥ)
गणनीयेभिः¹ (gaṇanī́yebhiḥ¹)
dative गणनीयाय (gaṇanī́yāya) गणनीयाभ्याम् (gaṇanī́yābhyām) गणनीयेभ्यः (gaṇanī́yebhyaḥ)
ablative गणनीयात् (gaṇanī́yāt) गणनीयाभ्याम् (gaṇanī́yābhyām) गणनीयेभ्यः (gaṇanī́yebhyaḥ)
genitive गणनीयस्य (gaṇanī́yasya) गणनीययोः (gaṇanī́yayoḥ) गणनीयानाम् (gaṇanī́yānām)
locative गणनीये (gaṇanī́ye) गणनीययोः (gaṇanī́yayoḥ) गणनीयेषु (gaṇanī́yeṣu)
vocative गणनीय (gáṇanīya) गणनीये (gáṇanīye) गणनीयानि (gáṇanīyāni)
गणनीया¹ (gáṇanīyā¹)
  • ¹Vedic

References