गद्य

Hindi

Etymology

Borrowed from Sanskrit गद्य (gadya).

Pronunciation

  • (Delhi) IPA(key): /ɡəd̪.jᵊ/, [ɡɐd̪.jᵊ]

Noun

गद्य • (gadyam

  1. (literature) prose

Declension

Declension of गद्य (masc cons-stem)
singular plural
direct गद्य
gadya
गद्य
gadya
oblique गद्य
gadya
गद्यों
gadyõ
vocative गद्य
gadya
गद्यो
gadyo

Derived terms

  • गद्यकार (gadyakār, a prosaist, a prose writer)
  • गद्यवत (gadyavat, prosaic, related to prose)

See also

  • पद्य (padya, verse)

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *gʷet- (to speak).

Pronunciation

Adjective

गद्य • (gádya)

  1. to be spoken or uttered

Declension

Masculine a-stem declension of गद्य
singular dual plural
nominative गद्यः (gádyaḥ) गद्यौ (gádyau)
गद्या¹ (gádyā¹)
गद्याः (gádyāḥ)
गद्यासः¹ (gádyāsaḥ¹)
accusative गद्यम् (gádyam) गद्यौ (gádyau)
गद्या¹ (gádyā¹)
गद्यान् (gádyān)
instrumental गद्येन (gádyena) गद्याभ्याम् (gádyābhyām) गद्यैः (gádyaiḥ)
गद्येभिः¹ (gádyebhiḥ¹)
dative गद्याय (gádyāya) गद्याभ्याम् (gádyābhyām) गद्येभ्यः (gádyebhyaḥ)
ablative गद्यात् (gádyāt) गद्याभ्याम् (gádyābhyām) गद्येभ्यः (gádyebhyaḥ)
genitive गद्यस्य (gádyasya) गद्ययोः (gádyayoḥ) गद्यानाम् (gádyānām)
locative गद्ये (gádye) गद्ययोः (gádyayoḥ) गद्येषु (gádyeṣu)
vocative गद्य (gádya) गद्यौ (gádyau)
गद्या¹ (gádyā¹)
गद्याः (gádyāḥ)
गद्यासः¹ (gádyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of गद्या
singular dual plural
nominative गद्या (gadyā) गद्ये (gadye) गद्याः (gadyāḥ)
accusative गद्याम् (gadyām) गद्ये (gadye) गद्याः (gadyāḥ)
instrumental गद्यया (gadyayā)
गद्या¹ (gadyā¹)
गद्याभ्याम् (gadyābhyām) गद्याभिः (gadyābhiḥ)
dative गद्यायै (gadyāyai) गद्याभ्याम् (gadyābhyām) गद्याभ्यः (gadyābhyaḥ)
ablative गद्यायाः (gadyāyāḥ)
गद्यायै² (gadyāyai²)
गद्याभ्याम् (gadyābhyām) गद्याभ्यः (gadyābhyaḥ)
genitive गद्यायाः (gadyāyāḥ)
गद्यायै² (gadyāyai²)
गद्ययोः (gadyayoḥ) गद्यानाम् (gadyānām)
locative गद्यायाम् (gadyāyām) गद्ययोः (gadyayoḥ) गद्यासु (gadyāsu)
vocative गद्ये (gadye) गद्ये (gadye) गद्याः (gadyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गद्य
singular dual plural
nominative गद्यम् (gádyam) गद्ये (gádye) गद्यानि (gádyāni)
गद्या¹ (gádyā¹)
accusative गद्यम् (gádyam) गद्ये (gádye) गद्यानि (gádyāni)
गद्या¹ (gádyā¹)
instrumental गद्येन (gádyena) गद्याभ्याम् (gádyābhyām) गद्यैः (gádyaiḥ)
गद्येभिः¹ (gádyebhiḥ¹)
dative गद्याय (gádyāya) गद्याभ्याम् (gádyābhyām) गद्येभ्यः (gádyebhyaḥ)
ablative गद्यात् (gádyāt) गद्याभ्याम् (gádyābhyām) गद्येभ्यः (gádyebhyaḥ)
genitive गद्यस्य (gádyasya) गद्ययोः (gádyayoḥ) गद्यानाम् (gádyānām)
locative गद्ये (gádye) गद्ययोः (gádyayoḥ) गद्येषु (gádyeṣu)
vocative गद्य (gádya) गद्ये (gádye) गद्यानि (gádyāni)
गद्या¹ (gádyā¹)
  • ¹Vedic

Noun

गद्य • (gadya) stemn

  1. prose, composition not metrical yet framed in accordance with harmony
  2. elaborate prose composition

Declension

Neuter a-stem declension of गद्य
singular dual plural
nominative गद्यम् (gadyam) गद्ये (gadye) गद्यानि (gadyāni)
गद्या¹ (gadyā¹)
accusative गद्यम् (gadyam) गद्ये (gadye) गद्यानि (gadyāni)
गद्या¹ (gadyā¹)
instrumental गद्येन (gadyena) गद्याभ्याम् (gadyābhyām) गद्यैः (gadyaiḥ)
गद्येभिः¹ (gadyebhiḥ¹)
dative गद्याय (gadyāya) गद्याभ्याम् (gadyābhyām) गद्येभ्यः (gadyebhyaḥ)
ablative गद्यात् (gadyāt) गद्याभ्याम् (gadyābhyām) गद्येभ्यः (gadyebhyaḥ)
genitive गद्यस्य (gadyasya) गद्ययोः (gadyayoḥ) गद्यानाम् (gadyānām)
locative गद्ये (gadye) गद्ययोः (gadyayoḥ) गद्येषु (gadyeṣu)
vocative गद्य (gadya) गद्ये (gadye) गद्यानि (gadyāni)
गद्या¹ (gadyā¹)
  • ¹Vedic

References