गभस्ति

Sanskrit

Etymology

From Proto-Indo-Aryan *gábʰastiṣ, from Proto-Indo-Iranian *gʰábʰastiš, from Proto-Indo-European *gʰébʰ-es-tis (arm, hand), from *gʰebʰ- (to give). Cognate with German geben, Dutch geven, Old English ġiefan (whence English yive). Compare also English give, from Old Norse gefa.

Pronunciation

Adjective

गभस्ति • (gábhasti)

  1. shining ("fork-like", double-edged or sharp-edged, pointed?)

Declension

Masculine i-stem declension of गभस्ति
singular dual plural
nominative गभस्तिः (gábhastiḥ) गभस्ती (gábhastī) गभस्तयः (gábhastayaḥ)
accusative गभस्तिम् (gábhastim) गभस्ती (gábhastī) गभस्तीन् (gábhastīn)
instrumental गभस्तिना (gábhastinā)
गभस्त्या¹ (gábhastyā¹)
गभस्तिभ्याम् (gábhastibhyām) गभस्तिभिः (gábhastibhiḥ)
dative गभस्तये (gábhastaye) गभस्तिभ्याम् (gábhastibhyām) गभस्तिभ्यः (gábhastibhyaḥ)
ablative गभस्तेः (gábhasteḥ) गभस्तिभ्याम् (gábhastibhyām) गभस्तिभ्यः (gábhastibhyaḥ)
genitive गभस्तेः (gábhasteḥ) गभस्त्योः (gábhastyoḥ) गभस्तीनाम् (gábhastīnām)
locative गभस्तौ (gábhastau)
गभस्ता¹ (gábhastā¹)
गभस्त्योः (gábhastyoḥ) गभस्तिषु (gábhastiṣu)
vocative गभस्ते (gábhaste) गभस्ती (gábhastī) गभस्तयः (gábhastayaḥ)
  • ¹Vedic
Feminine i-stem declension of गभस्ति
singular dual plural
nominative गभस्तिः (gábhastiḥ) गभस्ती (gábhastī) गभस्तयः (gábhastayaḥ)
accusative गभस्तिम् (gábhastim) गभस्ती (gábhastī) गभस्तीः (gábhastīḥ)
instrumental गभस्त्या (gábhastyā)
गभस्ती¹ (gábhastī¹)
गभस्तिभ्याम् (gábhastibhyām) गभस्तिभिः (gábhastibhiḥ)
dative गभस्तये (gábhastaye)
गभस्त्यै² (gábhastyai²)
गभस्ती¹ (gábhastī¹)
गभस्तिभ्याम् (gábhastibhyām) गभस्तिभ्यः (gábhastibhyaḥ)
ablative गभस्तेः (gábhasteḥ)
गभस्त्याः² (gábhastyāḥ²)
गभस्त्यै³ (gábhastyai³)
गभस्तिभ्याम् (gábhastibhyām) गभस्तिभ्यः (gábhastibhyaḥ)
genitive गभस्तेः (gábhasteḥ)
गभस्त्याः² (gábhastyāḥ²)
गभस्त्यै³ (gábhastyai³)
गभस्त्योः (gábhastyoḥ) गभस्तीनाम् (gábhastīnām)
locative गभस्तौ (gábhastau)
गभस्त्याम्² (gábhastyām²)
गभस्ता¹ (gábhastā¹)
गभस्त्योः (gábhastyoḥ) गभस्तिषु (gábhastiṣu)
vocative गभस्ते (gábhaste) गभस्ती (gábhastī) गभस्तयः (gábhastayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of गभस्ति
singular dual plural
nominative गभस्ति (gábhasti) गभस्तिनी (gábhastinī) गभस्तीनि (gábhastīni)
गभस्ति¹ (gábhasti¹)
गभस्ती¹ (gábhastī¹)
accusative गभस्ति (gábhasti) गभस्तिनी (gábhastinī) गभस्तीनि (gábhastīni)
गभस्ति¹ (gábhasti¹)
गभस्ती¹ (gábhastī¹)
instrumental गभस्तिना (gábhastinā)
गभस्त्या¹ (gábhastyā¹)
गभस्तिभ्याम् (gábhastibhyām) गभस्तिभिः (gábhastibhiḥ)
dative गभस्तिने (gábhastine)
गभस्तये (gábhastaye)
गभस्तिभ्याम् (gábhastibhyām) गभस्तिभ्यः (gábhastibhyaḥ)
ablative गभस्तिनः (gábhastinaḥ)
गभस्तेः (gábhasteḥ)
गभस्तिभ्याम् (gábhastibhyām) गभस्तिभ्यः (gábhastibhyaḥ)
genitive गभस्तिनः (gábhastinaḥ)
गभस्तेः (gábhasteḥ)
गभस्तिनोः (gábhastinoḥ)
गभस्त्योः (gábhastyoḥ)
गभस्तीनाम् (gábhastīnām)
locative गभस्तिनि (gábhastini)
गभस्तौ (gábhastau)
गभस्ता¹ (gábhastā¹)
गभस्तिनोः (gábhastinoḥ)
गभस्त्योः (gábhastyoḥ)
गभस्तिषु (gábhastiṣu)
vocative गभस्ति (gábhasti)
गभस्ते (gábhaste)
गभस्तिनी (gábhastinī) गभस्तीनि (gábhastīni)
गभस्ति¹ (gábhasti¹)
गभस्ती¹ (gábhastī¹)
  • ¹Vedic

Noun

गभस्ति • (gábhasti) stemm

  1. fork (?)
  2. arm, hand
  3. a ray of light, sunbeam
  4. the sun

Declension

Masculine i-stem declension of गभस्ति
singular dual plural
nominative गभस्तिः (gábhastiḥ) गभस्ती (gábhastī) गभस्तयः (gábhastayaḥ)
accusative गभस्तिम् (gábhastim) गभस्ती (gábhastī) गभस्तीन् (gábhastīn)
instrumental गभस्तिना (gábhastinā)
गभस्त्या¹ (gábhastyā¹)
गभस्तिभ्याम् (gábhastibhyām) गभस्तिभिः (gábhastibhiḥ)
dative गभस्तये (gábhastaye) गभस्तिभ्याम् (gábhastibhyām) गभस्तिभ्यः (gábhastibhyaḥ)
ablative गभस्तेः (gábhasteḥ) गभस्तिभ्याम् (gábhastibhyām) गभस्तिभ्यः (gábhastibhyaḥ)
genitive गभस्तेः (gábhasteḥ) गभस्त्योः (gábhastyoḥ) गभस्तीनाम् (gábhastīnām)
locative गभस्तौ (gábhastau)
गभस्ता¹ (gábhastā¹)
गभस्त्योः (gábhastyoḥ) गभस्तिषु (gábhastiṣu)
vocative गभस्ते (gábhaste) गभस्ती (gábhastī) गभस्तयः (gábhastayaḥ)
  • ¹Vedic