गम्भीर

Hindi

Etymology

Borrowed from Sanskrit गम्भीर (gambhīra).

Pronunciation

  • (Delhi) IPA(key): /ɡəm.bʱiːɾ/, [ɡɐ̃m.bʱiːɾ]
  • Rhymes: -iːɾ

Adjective

गम्भीर • (gambhīr) (indeclinable)

  1. alternative spelling of गंभीर (gambhīr)

Sanskrit

Etymology

Derived from गम्भन् (gambhan)

Pronunciation

Adjective

गम्भीर • (gambhīra) stem (root गाह्)

  1. deep
  2. serious

Declension

Masculine a-stem declension of गम्भीर
singular dual plural
nominative गम्भीरः (gambhīráḥ) गम्भीरौ (gambhīraú)
गम्भीरा¹ (gambhīrā́¹)
गम्भीराः (gambhīrā́ḥ)
गम्भीरासः¹ (gambhīrā́saḥ¹)
accusative गम्भीरम् (gambhīrám) गम्भीरौ (gambhīraú)
गम्भीरा¹ (gambhīrā́¹)
गम्भीरान् (gambhīrā́n)
instrumental गम्भीरेण (gambhīréṇa) गम्भीराभ्याम् (gambhīrā́bhyām) गम्भीरैः (gambhīraíḥ)
गम्भीरेभिः¹ (gambhīrébhiḥ¹)
dative गम्भीराय (gambhīrā́ya) गम्भीराभ्याम् (gambhīrā́bhyām) गम्भीरेभ्यः (gambhīrébhyaḥ)
ablative गम्भीरात् (gambhīrā́t) गम्भीराभ्याम् (gambhīrā́bhyām) गम्भीरेभ्यः (gambhīrébhyaḥ)
genitive गम्भीरस्य (gambhīrásya) गम्भीरयोः (gambhīráyoḥ) गम्भीराणाम् (gambhīrā́ṇām)
locative गम्भीरे (gambhīré) गम्भीरयोः (gambhīráyoḥ) गम्भीरेषु (gambhīréṣu)
vocative गम्भीर (gámbhīra) गम्भीरौ (gámbhīrau)
गम्भीरा¹ (gámbhīrā¹)
गम्भीराः (gámbhīrāḥ)
गम्भीरासः¹ (gámbhīrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of गम्भीरा
singular dual plural
nominative गम्भीरा (gambhīrā́) गम्भीरे (gambhīré) गम्भीराः (gambhīrā́ḥ)
accusative गम्भीराम् (gambhīrā́m) गम्भीरे (gambhīré) गम्भीराः (gambhīrā́ḥ)
instrumental गम्भीरया (gambhīráyā)
गम्भीरा¹ (gambhīrā́¹)
गम्भीराभ्याम् (gambhīrā́bhyām) गम्भीराभिः (gambhīrā́bhiḥ)
dative गम्भीरायै (gambhīrā́yai) गम्भीराभ्याम् (gambhīrā́bhyām) गम्भीराभ्यः (gambhīrā́bhyaḥ)
ablative गम्भीरायाः (gambhīrā́yāḥ)
गम्भीरायै² (gambhīrā́yai²)
गम्भीराभ्याम् (gambhīrā́bhyām) गम्भीराभ्यः (gambhīrā́bhyaḥ)
genitive गम्भीरायाः (gambhīrā́yāḥ)
गम्भीरायै² (gambhīrā́yai²)
गम्भीरयोः (gambhīráyoḥ) गम्भीराणाम् (gambhīrā́ṇām)
locative गम्भीरायाम् (gambhīrā́yām) गम्भीरयोः (gambhīráyoḥ) गम्भीरासु (gambhīrā́su)
vocative गम्भीरे (gámbhīre) गम्भीरे (gámbhīre) गम्भीराः (gámbhīrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गम्भीर
singular dual plural
nominative गम्भीरम् (gambhīrám) गम्भीरे (gambhīré) गम्भीराणि (gambhīrā́ṇi)
गम्भीरा¹ (gambhīrā́¹)
accusative गम्भीरम् (gambhīrám) गम्भीरे (gambhīré) गम्भीराणि (gambhīrā́ṇi)
गम्भीरा¹ (gambhīrā́¹)
instrumental गम्भीरेण (gambhīréṇa) गम्भीराभ्याम् (gambhīrā́bhyām) गम्भीरैः (gambhīraíḥ)
गम्भीरेभिः¹ (gambhīrébhiḥ¹)
dative गम्भीराय (gambhīrā́ya) गम्भीराभ्याम् (gambhīrā́bhyām) गम्भीरेभ्यः (gambhīrébhyaḥ)
ablative गम्भीरात् (gambhīrā́t) गम्भीराभ्याम् (gambhīrā́bhyām) गम्भीरेभ्यः (gambhīrébhyaḥ)
genitive गम्भीरस्य (gambhīrásya) गम्भीरयोः (gambhīráyoḥ) गम्भीराणाम् (gambhīrā́ṇām)
locative गम्भीरे (gambhīré) गम्भीरयोः (gambhīráyoḥ) गम्भीरेषु (gambhīréṣu)
vocative गम्भीर (gámbhīra) गम्भीरे (gámbhīre) गम्भीराणि (gámbhīrāṇi)
गम्भीरा¹ (gámbhīrā¹)
  • ¹Vedic

Descendants

  • Pali: gambhīra
  • Prakrit: 𑀕𑀁𑀪𑀻𑀭 (gaṃbhīra), 𑀕𑀁𑀪𑀻𑀭𑀺𑀅 (gaṃbhīria)
    • Central:
      • Ardhamagadhi Prakrit:
        • Old Awadhi: गंभीरा (gaṃbhīrā)
      • Sauraseni Prakrit:
    • Northwestern:
      • Paisaci Prakrit:
        • Sindhi: gãbhīru
          Arabic script: گَنڀِيرُ
          Devanagari script: गँभीरु
    • Southern:
    • Western:
      • Sauraseni Prakrit:
        • Old Gujarati:
          • Old Marwari: घमीर (ghamīr)
  • Malay: gembira
  • Malayalam: ഗംഭീരം (gambhīraṁ)

References