गम्य

Hindi

Etymology

Learned borrowing from Sanskrit गम्य (gamya).

Pronunciation

  • (Delhi) IPA(key): /ɡəm.jᵊ/, [ɡɐ̃m.jᵊ]

Adjective

गम्य • (gamya) (indeclinable)

  1. accessible, reachable

Derived terms

References

Sanskrit

Alternative scripts

Etymology

From the root गम् (gam) +‎ -य (-ya).

Pronunciation

Participle

गम्य • (gamya) future passive participle (root गम्)

  1. future passive of गम् (gam)
  2. to be gone or gone to, approachable, accessible, passable, attainable

Declension

Masculine a-stem declension of गम्य
singular dual plural
nominative गम्यः (gamyaḥ) गम्यौ (gamyau)
गम्या¹ (gamyā¹)
गम्याः (gamyāḥ)
गम्यासः¹ (gamyāsaḥ¹)
accusative गम्यम् (gamyam) गम्यौ (gamyau)
गम्या¹ (gamyā¹)
गम्यान् (gamyān)
instrumental गम्येन (gamyena) गम्याभ्याम् (gamyābhyām) गम्यैः (gamyaiḥ)
गम्येभिः¹ (gamyebhiḥ¹)
dative गम्याय (gamyāya) गम्याभ्याम् (gamyābhyām) गम्येभ्यः (gamyebhyaḥ)
ablative गम्यात् (gamyāt) गम्याभ्याम् (gamyābhyām) गम्येभ्यः (gamyebhyaḥ)
genitive गम्यस्य (gamyasya) गम्ययोः (gamyayoḥ) गम्यानाम् (gamyānām)
locative गम्ये (gamye) गम्ययोः (gamyayoḥ) गम्येषु (gamyeṣu)
vocative गम्य (gamya) गम्यौ (gamyau)
गम्या¹ (gamyā¹)
गम्याः (gamyāḥ)
गम्यासः¹ (gamyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of गम्या
singular dual plural
nominative गम्या (gamyā) गम्ये (gamye) गम्याः (gamyāḥ)
accusative गम्याम् (gamyām) गम्ये (gamye) गम्याः (gamyāḥ)
instrumental गम्यया (gamyayā)
गम्या¹ (gamyā¹)
गम्याभ्याम् (gamyābhyām) गम्याभिः (gamyābhiḥ)
dative गम्यायै (gamyāyai) गम्याभ्याम् (gamyābhyām) गम्याभ्यः (gamyābhyaḥ)
ablative गम्यायाः (gamyāyāḥ)
गम्यायै² (gamyāyai²)
गम्याभ्याम् (gamyābhyām) गम्याभ्यः (gamyābhyaḥ)
genitive गम्यायाः (gamyāyāḥ)
गम्यायै² (gamyāyai²)
गम्ययोः (gamyayoḥ) गम्यानाम् (gamyānām)
locative गम्यायाम् (gamyāyām) गम्ययोः (gamyayoḥ) गम्यासु (gamyāsu)
vocative गम्ये (gamye) गम्ये (gamye) गम्याः (gamyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गम्य
singular dual plural
nominative गम्यम् (gamyam) गम्ये (gamye) गम्यानि (gamyāni)
गम्या¹ (gamyā¹)
accusative गम्यम् (gamyam) गम्ये (gamye) गम्यानि (gamyāni)
गम्या¹ (gamyā¹)
instrumental गम्येन (gamyena) गम्याभ्याम् (gamyābhyām) गम्यैः (gamyaiḥ)
गम्येभिः¹ (gamyebhiḥ¹)
dative गम्याय (gamyāya) गम्याभ्याम् (gamyābhyām) गम्येभ्यः (gamyebhyaḥ)
ablative गम्यात् (gamyāt) गम्याभ्याम् (gamyābhyām) गम्येभ्यः (gamyebhyaḥ)
genitive गम्यस्य (gamyasya) गम्ययोः (gamyayoḥ) गम्यानाम् (gamyānām)
locative गम्ये (gamye) गम्ययोः (gamyayoḥ) गम्येषु (gamyeṣu)
vocative गम्य (gamya) गम्ये (gamye) गम्यानि (gamyāni)
गम्या¹ (gamyā¹)
  • ¹Vedic

Derived terms

References