गरिष्ठ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *gáriṣtʰas, from Proto-Indo-Iranian *gárištʰas, from Proto-Indo-European *gʷr̥h₂ús. Equivalent to गुरु (guru) +‎ -इष्ठ (-iṣṭha).

Pronunciation

Adjective

गरिष्ठ • (gáriṣṭha)

  1. superlative degree of गुरु (gurú, heavy)
    • c. 1500 BCE – 1000 BCE, Ṛgveda
    • Śiva Tāṇḍava Stotram 12:
      स्पृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोर्गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः।
      तृणारविन्दचक्षुषोः प्रजामहिमहेन्द्रयोः समप्रवृत्तिकः कदा सदाशिवं भजाम्यहम्॥
      spṛṣadvicitratalpayorbhujaṅgamauktikasrajorgariṣṭharatnaloṣṭhayoḥ suhṛdvipakṣapakṣayoḥ.
      tṛṇāravindacakṣuṣoḥ prajāmahimahendrayoḥ samapravṛttikaḥ kadā sadāśivaṃ bhajāmyaham.
      When will I be able to worship that eternal shiva, with a feeling of equanimity towards snake and a garland, towards great gems and dirt or friends and enemies, or Towards a blade of grass and lotus like eyes, or emperor and ordinary men.

Declension

Masculine a-stem declension of गरिष्ठ
singular dual plural
nominative गरिष्ठः (gáriṣṭhaḥ) गरिष्ठौ (gáriṣṭhau)
गरिष्ठा¹ (gáriṣṭhā¹)
गरिष्ठाः (gáriṣṭhāḥ)
गरिष्ठासः¹ (gáriṣṭhāsaḥ¹)
accusative गरिष्ठम् (gáriṣṭham) गरिष्ठौ (gáriṣṭhau)
गरिष्ठा¹ (gáriṣṭhā¹)
गरिष्ठान् (gáriṣṭhān)
instrumental गरिष्ठेन (gáriṣṭhena) गरिष्ठाभ्याम् (gáriṣṭhābhyām) गरिष्ठैः (gáriṣṭhaiḥ)
गरिष्ठेभिः¹ (gáriṣṭhebhiḥ¹)
dative गरिष्ठाय (gáriṣṭhāya) गरिष्ठाभ्याम् (gáriṣṭhābhyām) गरिष्ठेभ्यः (gáriṣṭhebhyaḥ)
ablative गरिष्ठात् (gáriṣṭhāt) गरिष्ठाभ्याम् (gáriṣṭhābhyām) गरिष्ठेभ्यः (gáriṣṭhebhyaḥ)
genitive गरिष्ठस्य (gáriṣṭhasya) गरिष्ठयोः (gáriṣṭhayoḥ) गरिष्ठानाम् (gáriṣṭhānām)
locative गरिष्ठे (gáriṣṭhe) गरिष्ठयोः (gáriṣṭhayoḥ) गरिष्ठेषु (gáriṣṭheṣu)
vocative गरिष्ठ (gáriṣṭha) गरिष्ठौ (gáriṣṭhau)
गरिष्ठा¹ (gáriṣṭhā¹)
गरिष्ठाः (gáriṣṭhāḥ)
गरिष्ठासः¹ (gáriṣṭhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of गरिष्ठा
singular dual plural
nominative गरिष्ठा (gáriṣṭhā) गरिष्ठे (gáriṣṭhe) गरिष्ठाः (gáriṣṭhāḥ)
accusative गरिष्ठाम् (gáriṣṭhām) गरिष्ठे (gáriṣṭhe) गरिष्ठाः (gáriṣṭhāḥ)
instrumental गरिष्ठया (gáriṣṭhayā)
गरिष्ठा¹ (gáriṣṭhā¹)
गरिष्ठाभ्याम् (gáriṣṭhābhyām) गरिष्ठाभिः (gáriṣṭhābhiḥ)
dative गरिष्ठायै (gáriṣṭhāyai) गरिष्ठाभ्याम् (gáriṣṭhābhyām) गरिष्ठाभ्यः (gáriṣṭhābhyaḥ)
ablative गरिष्ठायाः (gáriṣṭhāyāḥ)
गरिष्ठायै² (gáriṣṭhāyai²)
गरिष्ठाभ्याम् (gáriṣṭhābhyām) गरिष्ठाभ्यः (gáriṣṭhābhyaḥ)
genitive गरिष्ठायाः (gáriṣṭhāyāḥ)
गरिष्ठायै² (gáriṣṭhāyai²)
गरिष्ठयोः (gáriṣṭhayoḥ) गरिष्ठानाम् (gáriṣṭhānām)
locative गरिष्ठायाम् (gáriṣṭhāyām) गरिष्ठयोः (gáriṣṭhayoḥ) गरिष्ठासु (gáriṣṭhāsu)
vocative गरिष्ठे (gáriṣṭhe) गरिष्ठे (gáriṣṭhe) गरिष्ठाः (gáriṣṭhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गरिष्ठ
singular dual plural
nominative गरिष्ठम् (gáriṣṭham) गरिष्ठे (gáriṣṭhe) गरिष्ठानि (gáriṣṭhāni)
गरिष्ठा¹ (gáriṣṭhā¹)
accusative गरिष्ठम् (gáriṣṭham) गरिष्ठे (gáriṣṭhe) गरिष्ठानि (gáriṣṭhāni)
गरिष्ठा¹ (gáriṣṭhā¹)
instrumental गरिष्ठेन (gáriṣṭhena) गरिष्ठाभ्याम् (gáriṣṭhābhyām) गरिष्ठैः (gáriṣṭhaiḥ)
गरिष्ठेभिः¹ (gáriṣṭhebhiḥ¹)
dative गरिष्ठाय (gáriṣṭhāya) गरिष्ठाभ्याम् (gáriṣṭhābhyām) गरिष्ठेभ्यः (gáriṣṭhebhyaḥ)
ablative गरिष्ठात् (gáriṣṭhāt) गरिष्ठाभ्याम् (gáriṣṭhābhyām) गरिष्ठेभ्यः (gáriṣṭhebhyaḥ)
genitive गरिष्ठस्य (gáriṣṭhasya) गरिष्ठयोः (gáriṣṭhayoḥ) गरिष्ठानाम् (gáriṣṭhānām)
locative गरिष्ठे (gáriṣṭhe) गरिष्ठयोः (gáriṣṭhayoḥ) गरिष्ठेषु (gáriṣṭheṣu)
vocative गरिष्ठ (gáriṣṭha) गरिष्ठे (gáriṣṭhe) गरिष्ठानि (gáriṣṭhāni)
गरिष्ठा¹ (gáriṣṭhā¹)
  • ¹Vedic