गर्द

Hindi

Pronunciation

  • (Delhi) IPA(key): /ɡəɾd̪/, [ɡɐɾd̪]

Etymology 1

Borrowed from Classical Persian گرد (gard).

Noun

गर्द • (gardf (Urdu spelling گرد)

  1. dust
    Synonyms: धूल (dhūl), ख़ाक (xāk)
Declension
Declension of गर्द (fem cons-stem)
singular plural
direct गर्द
gard
गर्दें
gardẽ
oblique गर्द
gard
गर्दों
gardõ
vocative गर्द
gard
गर्दो
gardo

Etymology 2

Borrowed from Classical Persian گرد (gird).

Adjective

गर्द • (gard) (indeclinable, Urdu spelling گرد)

  1. circling, encircling, wandering
    • 1797 – 1869, Ghalib 18.3:
      माना-ए वहशत-ख़िरामीहा-ए लैला कौन है
      ख़ाना-ए मजनून-ए सहरा-गर्द बे-दरवाज़ा था
      mānā-e vahśat-xirāmīhā-e lailā kaun hai
      xānā-e majnūn-e sahrā-gard be-darvāzā thā
      who is a forbidder of the mad-walkings of Laila?
      the house of Majnun the desert-circler was door-less

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Adjective

गर्द • (gárda) stem

  1. crying (?)
  2. hungry

Declension

Masculine a-stem declension of गर्द
singular dual plural
nominative गर्दः (gárdaḥ) गर्दौ (gárdau)
गर्दा¹ (gárdā¹)
गर्दाः (gárdāḥ)
गर्दासः¹ (gárdāsaḥ¹)
accusative गर्दम् (gárdam) गर्दौ (gárdau)
गर्दा¹ (gárdā¹)
गर्दान् (gárdān)
instrumental गर्देन (gárdena) गर्दाभ्याम् (gárdābhyām) गर्दैः (gárdaiḥ)
गर्देभिः¹ (gárdebhiḥ¹)
dative गर्दाय (gárdāya) गर्दाभ्याम् (gárdābhyām) गर्देभ्यः (gárdebhyaḥ)
ablative गर्दात् (gárdāt) गर्दाभ्याम् (gárdābhyām) गर्देभ्यः (gárdebhyaḥ)
genitive गर्दस्य (gárdasya) गर्दयोः (gárdayoḥ) गर्दानाम् (gárdānām)
locative गर्दे (gárde) गर्दयोः (gárdayoḥ) गर्देषु (gárdeṣu)
vocative गर्द (gárda) गर्दौ (gárdau)
गर्दा¹ (gárdā¹)
गर्दाः (gárdāḥ)
गर्दासः¹ (gárdāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of गर्दा
singular dual plural
nominative गर्दा (gárdā) गर्दे (gárde) गर्दाः (gárdāḥ)
accusative गर्दाम् (gárdām) गर्दे (gárde) गर्दाः (gárdāḥ)
instrumental गर्दया (gárdayā)
गर्दा¹ (gárdā¹)
गर्दाभ्याम् (gárdābhyām) गर्दाभिः (gárdābhiḥ)
dative गर्दायै (gárdāyai) गर्दाभ्याम् (gárdābhyām) गर्दाभ्यः (gárdābhyaḥ)
ablative गर्दायाः (gárdāyāḥ)
गर्दायै² (gárdāyai²)
गर्दाभ्याम् (gárdābhyām) गर्दाभ्यः (gárdābhyaḥ)
genitive गर्दायाः (gárdāyāḥ)
गर्दायै² (gárdāyai²)
गर्दयोः (gárdayoḥ) गर्दानाम् (gárdānām)
locative गर्दायाम् (gárdāyām) गर्दयोः (gárdayoḥ) गर्दासु (gárdāsu)
vocative गर्दे (gárde) गर्दे (gárde) गर्दाः (gárdāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गर्द
singular dual plural
nominative गर्दम् (gárdam) गर्दे (gárde) गर्दानि (gárdāni)
गर्दा¹ (gárdā¹)
accusative गर्दम् (gárdam) गर्दे (gárde) गर्दानि (gárdāni)
गर्दा¹ (gárdā¹)
instrumental गर्देन (gárdena) गर्दाभ्याम् (gárdābhyām) गर्दैः (gárdaiḥ)
गर्देभिः¹ (gárdebhiḥ¹)
dative गर्दाय (gárdāya) गर्दाभ्याम् (gárdābhyām) गर्देभ्यः (gárdebhyaḥ)
ablative गर्दात् (gárdāt) गर्दाभ्याम् (gárdābhyām) गर्देभ्यः (gárdebhyaḥ)
genitive गर्दस्य (gárdasya) गर्दयोः (gárdayoḥ) गर्दानाम् (gárdānām)
locative गर्दे (gárde) गर्दयोः (gárdayoḥ) गर्देषु (gárdeṣu)
vocative गर्द (gárda) गर्दे (gárde) गर्दानि (gárdāni)
गर्दा¹ (gárdā¹)
  • ¹Vedic

References