गुच्छ
Hindi
Etymology
From Sanskrit गुच्छ (guccha, “cluster, bunch”).
Pronunciation
- (Delhi) IPA(key): /ɡʊt̪t͡ʃʰ/, [ɡʊ(t̚)t͡ʃʰ]
Noun
गुच्छ • (gucch) m
Sanskrit
Pronunciation
- (Vedic) IPA(key): /ɡut.t͡ɕʰɐ/, [ɡut̚.t͡ɕʰɐ]
- (Classical Sanskrit) IPA(key): /ɡut̪.t͡ɕʰɐ/, [ɡut̪̚.t͡ɕʰɐ]
Noun
गुच्छ • (guccha) stem, m
- a bundle, bunch of flowers, cluster of blossoms, bouquet, clump of grass
- a bunch of peacock's feathers
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | गुच्छः (gucchaḥ) | गुच्छौ (gucchau) गुच्छा¹ (gucchā¹) |
गुच्छाः (gucchāḥ) गुच्छासः¹ (gucchāsaḥ¹) |
| accusative | गुच्छम् (guccham) | गुच्छौ (gucchau) गुच्छा¹ (gucchā¹) |
गुच्छान् (gucchān) |
| instrumental | गुच्छेन (gucchena) | गुच्छाभ्याम् (gucchābhyām) | गुच्छैः (gucchaiḥ) गुच्छेभिः¹ (gucchebhiḥ¹) |
| dative | गुच्छाय (gucchāya) | गुच्छाभ्याम् (gucchābhyām) | गुच्छेभ्यः (gucchebhyaḥ) |
| ablative | गुच्छात् (gucchāt) | गुच्छाभ्याम् (gucchābhyām) | गुच्छेभ्यः (gucchebhyaḥ) |
| genitive | गुच्छस्य (gucchasya) | गुच्छयोः (gucchayoḥ) | गुच्छानाम् (gucchānām) |
| locative | गुच्छे (gucche) | गुच्छयोः (gucchayoḥ) | गुच्छेषु (guccheṣu) |
| vocative | गुच्छ (guccha) | गुच्छौ (gucchau) गुच्छा¹ (gucchā¹) |
गुच्छाः (gucchāḥ) गुच्छासः¹ (gucchāsaḥ¹) |
- ¹Vedic