गुञ्जा

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

गुञ्जा • (guñjā) stemf

  1. jequirity bean, rosary pea, crab's eye (Abrus precatorius)

Declension

Feminine ā-stem declension of गुञ्जा
singular dual plural
nominative गुञ्जा (guñjā) गुञ्जे (guñje) गुञ्जाः (guñjāḥ)
accusative गुञ्जाम् (guñjām) गुञ्जे (guñje) गुञ्जाः (guñjāḥ)
instrumental गुञ्जया (guñjayā)
गुञ्जा¹ (guñjā¹)
गुञ्जाभ्याम् (guñjābhyām) गुञ्जाभिः (guñjābhiḥ)
dative गुञ्जायै (guñjāyai) गुञ्जाभ्याम् (guñjābhyām) गुञ्जाभ्यः (guñjābhyaḥ)
ablative गुञ्जायाः (guñjāyāḥ)
गुञ्जायै² (guñjāyai²)
गुञ्जाभ्याम् (guñjābhyām) गुञ्जाभ्यः (guñjābhyaḥ)
genitive गुञ्जायाः (guñjāyāḥ)
गुञ्जायै² (guñjāyai²)
गुञ्जयोः (guñjayoḥ) गुञ्जानाम् (guñjānām)
locative गुञ्जायाम् (guñjāyām) गुञ्जयोः (guñjayoḥ) गुञ्जासु (guñjāsu)
vocative गुञ्जे (guñje) गुञ्जे (guñje) गुञ्जाः (guñjāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

References

  • Turner, Ralph Lilley (1969–1985) “guñjā”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press