गुल्म

Sanskrit

Etymology

Of unknown origin.

Pronunciation

Noun

गुल्म • (gúlma) stemm or n

  1. A cluster or clump of trees, thicket, copse.
  2. A bush, shrub.
  3. A troop or guard of soldiers, body of troops, division of an army (consisting of 45 feet, 27 horses, 9 chariots, and 9 elephants, or of 135 feet, 81 horses, 27 chariots, and 27 elephants).
  4. A fort or entrenchment.
  5. Disciplining an army.
  6. A chronic enlargement of the spleen or any glandular enlargement in the abdomen (as that of the mesenteric gland etc.)
  7. The spleen.
  8. A wharf or stairs.

Declension

Masculine a-stem declension of गुल्म
singular dual plural
nominative गुल्मः (gúlmaḥ) गुल्मौ (gúlmau)
गुल्मा¹ (gúlmā¹)
गुल्माः (gúlmāḥ)
गुल्मासः¹ (gúlmāsaḥ¹)
accusative गुल्मम् (gúlmam) गुल्मौ (gúlmau)
गुल्मा¹ (gúlmā¹)
गुल्मान् (gúlmān)
instrumental गुल्मेन (gúlmena) गुल्माभ्याम् (gúlmābhyām) गुल्मैः (gúlmaiḥ)
गुल्मेभिः¹ (gúlmebhiḥ¹)
dative गुल्माय (gúlmāya) गुल्माभ्याम् (gúlmābhyām) गुल्मेभ्यः (gúlmebhyaḥ)
ablative गुल्मात् (gúlmāt) गुल्माभ्याम् (gúlmābhyām) गुल्मेभ्यः (gúlmebhyaḥ)
genitive गुल्मस्य (gúlmasya) गुल्मयोः (gúlmayoḥ) गुल्मानाम् (gúlmānām)
locative गुल्मे (gúlme) गुल्मयोः (gúlmayoḥ) गुल्मेषु (gúlmeṣu)
vocative गुल्म (gúlma) गुल्मौ (gúlmau)
गुल्मा¹ (gúlmā¹)
गुल्माः (gúlmāḥ)
गुल्मासः¹ (gúlmāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of गुल्म
singular dual plural
nominative गुल्मम् (gúlmam) गुल्मे (gúlme) गुल्मानि (gúlmāni)
गुल्मा¹ (gúlmā¹)
accusative गुल्मम् (gúlmam) गुल्मे (gúlme) गुल्मानि (gúlmāni)
गुल्मा¹ (gúlmā¹)
instrumental गुल्मेन (gúlmena) गुल्माभ्याम् (gúlmābhyām) गुल्मैः (gúlmaiḥ)
गुल्मेभिः¹ (gúlmebhiḥ¹)
dative गुल्माय (gúlmāya) गुल्माभ्याम् (gúlmābhyām) गुल्मेभ्यः (gúlmebhyaḥ)
ablative गुल्मात् (gúlmāt) गुल्माभ्याम् (gúlmābhyām) गुल्मेभ्यः (gúlmebhyaḥ)
genitive गुल्मस्य (gúlmasya) गुल्मयोः (gúlmayoḥ) गुल्मानाम् (gúlmānām)
locative गुल्मे (gúlme) गुल्मयोः (gúlmayoḥ) गुल्मेषु (gúlmeṣu)
vocative गुल्म (gúlma) गुल्मे (gúlme) गुल्मानि (gúlmāni)
गुल्मा¹ (gúlmā¹)
  • ¹Vedic

Descendants

  • Pali: gumba
  • Prakrit: 𑀕𑀼𑀫𑁆𑀫 (gumma)
    • Central:
      • Sauraseni Prakrit:
        • Hindustani: gūmṛā, gumṭā
    • Northern:
      • Khasa Prakrit:
        • Central Pahari:
          • Kumaoni: गूम (gūm)
    • Northwestern:
      • Paisaci Prakrit:
        • Takka Apabhramsa:
          • Lahnda: گُمبَٹ (gumbaṭ), گُمَّٹ (gummaṭ)
          • Punjabi: gumm, gummā̃, ummī, gummhā̃, gummaṭ
            Gurmukhi script: ਗੁੱਮ, ਗੁੰਮਾਂ, ਗੁੰਮੀ, ਗੁੰਮ੍ਹਾਂ, ਗੁੱਮਟ
            Shahmukhi script: گُمّ, گُمَّاں, گُمِّی, گُمّہَاں, گُمَّٹ
        • Vracada Apabhramsa:
          • Sindhi: gūmbaṭu
            Arabic script: گُومبَٽُ
            Devanagari script: गूंबटु
            • Kachchi: ગૂંભડ઼ો (gū̃bhṛo)
    • Southern:
    • Western:
      • Sauraseni Prakrit:
        • Gujarati: ગુમડૂ (gumḍū)
    (see there for further descendants)

References