गृद्धि

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *g⁽ʷ⁾éldʰ-ti-s ~ *g⁽ʷ⁾l̥dʰ-téy-s. See also गृध्र (gṛdhra).

Pronunciation

Noun

गृद्धि • (gṛddhi) stemf

  1. greed

Declension

Feminine i-stem declension of गृद्धि
singular dual plural
nominative गृद्धिः (gṛddhiḥ) गृद्धी (gṛddhī) गृद्धयः (gṛddhayaḥ)
accusative गृद्धिम् (gṛddhim) गृद्धी (gṛddhī) गृद्धीः (gṛddhīḥ)
instrumental गृद्ध्या (gṛddhyā)
गृद्धी¹ (gṛddhī¹)
गृद्धिभ्याम् (gṛddhibhyām) गृद्धिभिः (gṛddhibhiḥ)
dative गृद्धये (gṛddhaye)
गृद्ध्यै² (gṛddhyai²)
गृद्धी¹ (gṛddhī¹)
गृद्धिभ्याम् (gṛddhibhyām) गृद्धिभ्यः (gṛddhibhyaḥ)
ablative गृद्धेः (gṛddheḥ)
गृद्ध्याः² (gṛddhyāḥ²)
गृद्ध्यै³ (gṛddhyai³)
गृद्धिभ्याम् (gṛddhibhyām) गृद्धिभ्यः (gṛddhibhyaḥ)
genitive गृद्धेः (gṛddheḥ)
गृद्ध्याः² (gṛddhyāḥ²)
गृद्ध्यै³ (gṛddhyai³)
गृद्ध्योः (gṛddhyoḥ) गृद्धीनाम् (gṛddhīnām)
locative गृद्धौ (gṛddhau)
गृद्ध्याम्² (gṛddhyām²)
गृद्धा¹ (gṛddhā¹)
गृद्ध्योः (gṛddhyoḥ) गृद्धिषु (gṛddhiṣu)
vocative गृद्धे (gṛddhe) गृद्धी (gṛddhī) गृद्धयः (gṛddhayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References