गृहपति

Sanskrit

Alternative scripts

Etymology

Compound of गृह (gṛhá, house) +‎ पति (páti, lord).

Pronunciation

Noun

गृहपति • (gṛhapáti) stemm

  1. householder
  2. head of household

Declension

Masculine i-stem declension of गृहपति
singular dual plural
nominative गृहपतिः (gṛhapátiḥ) गृहपती (gṛhapátī) गृहपतयः (gṛhapátayaḥ)
accusative गृहपतिम् (gṛhapátim) गृहपती (gṛhapátī) गृहपतीन् (gṛhapátīn)
instrumental गृहपतिना (gṛhapátinā)
गृहपत्या¹ (gṛhapátyā¹)
गृहपतिभ्याम् (gṛhapátibhyām) गृहपतिभिः (gṛhapátibhiḥ)
dative गृहपतये (gṛhapátaye) गृहपतिभ्याम् (gṛhapátibhyām) गृहपतिभ्यः (gṛhapátibhyaḥ)
ablative गृहपतेः (gṛhapáteḥ)
गृहपत्यः¹ (gṛhapátyaḥ¹)
गृहपतिभ्याम् (gṛhapátibhyām) गृहपतिभ्यः (gṛhapátibhyaḥ)
genitive गृहपतेः (gṛhapáteḥ)
गृहपत्यः¹ (gṛhapátyaḥ¹)
गृहपत्योः (gṛhapátyoḥ) गृहपतीनाम् (gṛhapátīnām)
locative गृहपतौ (gṛhapátau)
गृहपता¹ (gṛhapátā¹)
गृहपत्योः (gṛhapátyoḥ) गृहपतिषु (gṛhapátiṣu)
vocative गृहपते (gṛ́hapate) गृहपती (gṛ́hapatī) गृहपतयः (gṛ́hapatayaḥ)
  • ¹Vedic

Descendants

  • Prakrit: 𑀕𑀺𑀳𑀯𑀇 (gihavaï), 𑀕𑀳𑀯𑀇 (gahavaï)
    • Helu Prakrit:
      • Dhivehi: ގެވެހި (gevehi), ގެވަށި (gevaṣi)
      • Sinhalese: ගැහවියා (gæhawiyā), ගැහවි (gæhawi)

References