गोधायस्

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Iranian *gáw-dʰaHyas (fostering cows, nourishing cows), from Proto-Indo-European *dʰeh₁(y)- (to suckle, to nurse, to nourish). Synchronically analysable as गो (go, cow) +‎ धायस् (dhāyas, fostering, nurturing). Cognate with Avestan 𐬔𐬀𐬊𐬛𐬁𐬌𐬌𐬀𐬵 (gaodāiiah, nourishing cows).

    Pronunciation

    Adjective

    गोधायस् • (gódhāyas) stem

    1. keeping cows, nourishing or sustaining cows
      • c. 1500 BCE – 1000 BCE, Ṛgveda 10.67.7:
        स ईं॑ स॒त्येभिः॒ सखि॑भिः शु॒चद्भि॒र् गोधा॑यसं॒ वि ध॑न॒सैर् अ॑दर्दः ।
        ब्रह्म॑ण॒स्पति॒र् वृष॑भिर् व॒राहै॑र् घ॒र्मस्वे॑देभि॒र् द्रवि॑णं॒ व्या॑नट् ॥
        sá īṃ satyébhiḥ sákhibhiḥ śucádbhir gódhāyasaṃ ví dhanasaír adardaḥ.
        bráhmaṇaspátir vṛ́ṣabhir varā́hair gharmásvedebhir dráviṇaṃ vyā̀naṭ.
        He with bright faithful Friends, winners of treasures, hath rent the keeper of the cows asunder.
        Brahmaṇaspati with wild boars strong and mighty, sweating with heat, hath gained a rich possession.

    Declension

    Masculine as-stem declension of गोधायस्
    singular dual plural
    nominative गोधायाः (gódhāyāḥ) गोधायसौ (gódhāyasau)
    गोधायसा¹ (gódhāyasā¹)
    गोधायसः (gódhāyasaḥ)
    गोधायाः¹ (gódhāyāḥ¹)
    accusative गोधायसम् (gódhāyasam)
    गोधायाम्¹ (gódhāyām¹)
    गोधायसौ (gódhāyasau)
    गोधायसा¹ (gódhāyasā¹)
    गोधायसः (gódhāyasaḥ)
    गोधायाः¹ (gódhāyāḥ¹)
    instrumental गोधायसा (gódhāyasā) गोधायोभ्याम् (gódhāyobhyām) गोधायोभिः (gódhāyobhiḥ)
    dative गोधायसे (gódhāyase) गोधायोभ्याम् (gódhāyobhyām) गोधायोभ्यः (gódhāyobhyaḥ)
    ablative गोधायसः (gódhāyasaḥ) गोधायोभ्याम् (gódhāyobhyām) गोधायोभ्यः (gódhāyobhyaḥ)
    genitive गोधायसः (gódhāyasaḥ) गोधायसोः (gódhāyasoḥ) गोधायसाम् (gódhāyasām)
    locative गोधायसि (gódhāyasi) गोधायसोः (gódhāyasoḥ) गोधायःसु (gódhāyaḥsu)
    vocative गोधायः (gódhāyaḥ) गोधायसौ (gódhāyasau)
    गोधायसा¹ (gódhāyasā¹)
    गोधायसः (gódhāyasaḥ)
    गोधायाः¹ (gódhāyāḥ¹)
    • ¹Vedic
    Feminine as-stem declension of गोधायस्
    singular dual plural
    nominative गोधायाः (gódhāyāḥ) गोधायसौ (gódhāyasau)
    गोधायसा¹ (gódhāyasā¹)
    गोधायसः (gódhāyasaḥ)
    गोधायाः¹ (gódhāyāḥ¹)
    accusative गोधायसम् (gódhāyasam)
    गोधायाम्¹ (gódhāyām¹)
    गोधायसौ (gódhāyasau)
    गोधायसा¹ (gódhāyasā¹)
    गोधायसः (gódhāyasaḥ)
    गोधायाः¹ (gódhāyāḥ¹)
    instrumental गोधायसा (gódhāyasā) गोधायोभ्याम् (gódhāyobhyām) गोधायोभिः (gódhāyobhiḥ)
    dative गोधायसे (gódhāyase) गोधायोभ्याम् (gódhāyobhyām) गोधायोभ्यः (gódhāyobhyaḥ)
    ablative गोधायसः (gódhāyasaḥ) गोधायोभ्याम् (gódhāyobhyām) गोधायोभ्यः (gódhāyobhyaḥ)
    genitive गोधायसः (gódhāyasaḥ) गोधायसोः (gódhāyasoḥ) गोधायसाम् (gódhāyasām)
    locative गोधायसि (gódhāyasi) गोधायसोः (gódhāyasoḥ) गोधायःसु (gódhāyaḥsu)
    vocative गोधायः (gódhāyaḥ) गोधायसौ (gódhāyasau)
    गोधायसा¹ (gódhāyasā¹)
    गोधायसः (gódhāyasaḥ)
    गोधायाः¹ (gódhāyāḥ¹)
    • ¹Vedic
    Neuter as-stem declension of गोधायस्
    singular dual plural
    nominative गोधायः (gódhāyaḥ) गोधायसी (gódhāyasī) गोधायांसि (gódhāyāṃsi)
    accusative गोधायः (gódhāyaḥ) गोधायसी (gódhāyasī) गोधायांसि (gódhāyāṃsi)
    instrumental गोधायसा (gódhāyasā) गोधायोभ्याम् (gódhāyobhyām) गोधायोभिः (gódhāyobhiḥ)
    dative गोधायसे (gódhāyase) गोधायोभ्याम् (gódhāyobhyām) गोधायोभ्यः (gódhāyobhyaḥ)
    ablative गोधायसः (gódhāyasaḥ) गोधायोभ्याम् (gódhāyobhyām) गोधायोभ्यः (gódhāyobhyaḥ)
    genitive गोधायसः (gódhāyasaḥ) गोधायसोः (gódhāyasoḥ) गोधायसाम् (gódhāyasām)
    locative गोधायसि (gódhāyasi) गोधायसोः (gódhāyasoḥ) गोधायःसु (gódhāyaḥsu)
    vocative गोधायः (gódhāyaḥ) गोधायसी (gódhāyasī) गोधायांसि (gódhāyāṃsi)

    References