गोपुर

Sanskrit

Noun

गोपुर • (gó-pura) stemn

  1. town-gate
  2. gate
  3. gopuram, gopura: the ornamented gateway of a temple
  4. Cyperus rotundus (= गोपुरनर्द (gopura-narda))

Declension

Neuter a-stem declension of गोपुर
singular dual plural
nominative गोपुरम् (gopuram) गोपुरे (gopure) गोपुराणि (gopurāṇi)
accusative गोपुरम् (gopuram) गोपुरे (gopure) गोपुराणि (gopurāṇi)
instrumental गोपुरेण (gopureṇa) गोपुराभ्याम् (gopurābhyām) गोपुरैः (gopuraiḥ)
dative गोपुराय (gopurāya) गोपुराभ्याम् (gopurābhyām) गोपुरेभ्यः (gopurebhyaḥ)
ablative गोपुरात् (gopurāt) गोपुराभ्याम् (gopurābhyām) गोपुरेभ्यः (gopurebhyaḥ)
genitive गोपुरस्य (gopurasya) गोपुरयोः (gopurayoḥ) गोपुराणाम् (gopurāṇām)
locative गोपुरे (gopure) गोपुरयोः (gopurayoḥ) गोपुरेषु (gopureṣu)
vocative गोपुर (gopura) गोपुरे (gopure) गोपुराणि (gopurāṇi)

Descendants

  • Indonesian: gapura