गोलिका

Sanskrit

Alternative scripts

Etymology

गोल (gola) +‎ -इका (-ikā).

Pronunciation

Noun

गोलिका • (golikā) stemf

  1. a small ball or globule used for playing
  2. a jujube

Declension

Feminine ā-stem declension of गोलिका
singular dual plural
nominative गोलिका (golikā) गोलिके (golike) गोलिकाः (golikāḥ)
accusative गोलिकाम् (golikām) गोलिके (golike) गोलिकाः (golikāḥ)
instrumental गोलिकया (golikayā)
गोलिका¹ (golikā¹)
गोलिकाभ्याम् (golikābhyām) गोलिकाभिः (golikābhiḥ)
dative गोलिकायै (golikāyai) गोलिकाभ्याम् (golikābhyām) गोलिकाभ्यः (golikābhyaḥ)
ablative गोलिकायाः (golikāyāḥ)
गोलिकायै² (golikāyai²)
गोलिकाभ्याम् (golikābhyām) गोलिकाभ्यः (golikābhyaḥ)
genitive गोलिकायाः (golikāyāḥ)
गोलिकायै² (golikāyai²)
गोलिकयोः (golikayoḥ) गोलिकानाम् (golikānām)
locative गोलिकायाम् (golikāyām) गोलिकयोः (golikayoḥ) गोलिकासु (golikāsu)
vocative गोलिके (golike) गोलिके (golike) गोलिकाः (golikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References