गौतम

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of गोतम (gótama, richest in cows).

Pronunciation

Proper noun

गौतम • (gautamá) stemm

  1. name of various men, among which:
    1. Gautama, husband of Ahalya and one of the Saptarshis.
    2. Siddhartha Gautama, the Buddha

Declension

Masculine a-stem declension of गौतम
singular dual plural
nominative गौतमः (gautamáḥ) गौतमौ (gautamaú)
गौतमा¹ (gautamā́¹)
गौतमाः (gautamā́ḥ)
गौतमासः¹ (gautamā́saḥ¹)
accusative गौतमम् (gautamám) गौतमौ (gautamaú)
गौतमा¹ (gautamā́¹)
गौतमान् (gautamā́n)
instrumental गौतमेन (gautaména) गौतमाभ्याम् (gautamā́bhyām) गौतमैः (gautamaíḥ)
गौतमेभिः¹ (gautamébhiḥ¹)
dative गौतमाय (gautamā́ya) गौतमाभ्याम् (gautamā́bhyām) गौतमेभ्यः (gautamébhyaḥ)
ablative गौतमात् (gautamā́t) गौतमाभ्याम् (gautamā́bhyām) गौतमेभ्यः (gautamébhyaḥ)
genitive गौतमस्य (gautamásya) गौतमयोः (gautamáyoḥ) गौतमानाम् (gautamā́nām)
locative गौतमे (gautamé) गौतमयोः (gautamáyoḥ) गौतमेषु (gautaméṣu)
vocative गौतम (gaútama) गौतमौ (gaútamau)
गौतमा¹ (gaútamā¹)
गौतमाः (gaútamāḥ)
गौतमासः¹ (gaútamāsaḥ¹)
  • ¹Vedic

Adjective

गौतम • (gautamá) stem

  1. relating to Gotama

Declension

Masculine a-stem declension of गौतम
singular dual plural
nominative गौतमः (gautamáḥ) गौतमौ (gautamaú)
गौतमा¹ (gautamā́¹)
गौतमाः (gautamā́ḥ)
गौतमासः¹ (gautamā́saḥ¹)
accusative गौतमम् (gautamám) गौतमौ (gautamaú)
गौतमा¹ (gautamā́¹)
गौतमान् (gautamā́n)
instrumental गौतमेन (gautaména) गौतमाभ्याम् (gautamā́bhyām) गौतमैः (gautamaíḥ)
गौतमेभिः¹ (gautamébhiḥ¹)
dative गौतमाय (gautamā́ya) गौतमाभ्याम् (gautamā́bhyām) गौतमेभ्यः (gautamébhyaḥ)
ablative गौतमात् (gautamā́t) गौतमाभ्याम् (gautamā́bhyām) गौतमेभ्यः (gautamébhyaḥ)
genitive गौतमस्य (gautamásya) गौतमयोः (gautamáyoḥ) गौतमानाम् (gautamā́nām)
locative गौतमे (gautamé) गौतमयोः (gautamáyoḥ) गौतमेषु (gautaméṣu)
vocative गौतम (gaútama) गौतमौ (gaútamau)
गौतमा¹ (gaútamā¹)
गौतमाः (gaútamāḥ)
गौतमासः¹ (gaútamāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of गौतमी
singular dual plural
nominative गौतमी (gautamī́) गौतम्यौ (gautamyaù)
गौतमी¹ (gautamī́¹)
गौतम्यः (gautamyàḥ)
गौतमीः¹ (gautamī́ḥ¹)
accusative गौतमीम् (gautamī́m) गौतम्यौ (gautamyaù)
गौतमी¹ (gautamī́¹)
गौतमीः (gautamī́ḥ)
instrumental गौतम्या (gautamyā́) गौतमीभ्याम् (gautamī́bhyām) गौतमीभिः (gautamī́bhiḥ)
dative गौतम्यै (gautamyaí) गौतमीभ्याम् (gautamī́bhyām) गौतमीभ्यः (gautamī́bhyaḥ)
ablative गौतम्याः (gautamyā́ḥ)
गौतम्यै² (gautamyaí²)
गौतमीभ्याम् (gautamī́bhyām) गौतमीभ्यः (gautamī́bhyaḥ)
genitive गौतम्याः (gautamyā́ḥ)
गौतम्यै² (gautamyaí²)
गौतम्योः (gautamyóḥ) गौतमीनाम् (gautamī́nām)
locative गौतम्याम् (gautamyā́m) गौतम्योः (gautamyóḥ) गौतमीषु (gautamī́ṣu)
vocative गौतमि (gaútami) गौतम्यौ (gaútamyau)
गौतमी¹ (gaútamī¹)
गौतम्यः (gaútamyaḥ)
गौतमीः¹ (gaútamīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गौतम
singular dual plural
nominative गौतमम् (gautamám) गौतमे (gautamé) गौतमानि (gautamā́ni)
गौतमा¹ (gautamā́¹)
accusative गौतमम् (gautamám) गौतमे (gautamé) गौतमानि (gautamā́ni)
गौतमा¹ (gautamā́¹)
instrumental गौतमेन (gautaména) गौतमाभ्याम् (gautamā́bhyām) गौतमैः (gautamaíḥ)
गौतमेभिः¹ (gautamébhiḥ¹)
dative गौतमाय (gautamā́ya) गौतमाभ्याम् (gautamā́bhyām) गौतमेभ्यः (gautamébhyaḥ)
ablative गौतमात् (gautamā́t) गौतमाभ्याम् (gautamā́bhyām) गौतमेभ्यः (gautamébhyaḥ)
genitive गौतमस्य (gautamásya) गौतमयोः (gautamáyoḥ) गौतमानाम् (gautamā́nām)
locative गौतमे (gautamé) गौतमयोः (gautamáyoḥ) गौतमेषु (gautaméṣu)
vocative गौतम (gaútama) गौतमे (gaútame) गौतमानि (gaútamāni)
गौतमा¹ (gaútamā¹)
  • ¹Vedic

References

  • Monier Williams (1899) “गौतम”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 369, column 2.
  • Mayrhofer, Manfred (1992) “gótama-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 497