ग्रामचर्या

Hindi

Etymology

Learned borrowing from Sanskrit ग्रामचर्या (grāmacaryā). By surface analysis, ग्राम (grām) +‎ चर्या (caryā).

Pronunciation

  • (Delhi) IPA(key): /ɡɾɑːm.t͡ʃəɾ.jɑː/, [ɡɾä̃ːm.t͡ʃɐɾ.jäː]

Noun

ग्रामचर्या • (grāmcaryāf

  1. (rare, formal) sexual intercourse
    Synonyms: see Thesaurus:संभोग

Declension

Declension of ग्रामचर्या (fem ā-stem)
singular plural
direct ग्रामचर्या
grāmcaryā
ग्रामचर्याएँ
grāmcaryāẽ
oblique ग्रामचर्या
grāmcaryā
ग्रामचर्याओं
grāmcaryāõ
vocative ग्रामचर्या
grāmcaryā
ग्रामचर्याओ
grāmcaryāo

Further reading

Sanskrit

Alternative scripts

Etymology

From ग्राम (grā́ma, village) +‎ चर्या (caryā, custom), literally a village's custom.

Pronunciation

Noun

ग्रामचर्या • (grāmacaryā) stemf

  1. sexual intercourse
    Synonyms: see Thesaurus:रति

Declension

Feminine ā-stem declension of ग्रामचर्या
singular dual plural
nominative ग्रामचर्या (grāmacaryā) ग्रामचर्ये (grāmacarye) ग्रामचर्याः (grāmacaryāḥ)
accusative ग्रामचर्याम् (grāmacaryām) ग्रामचर्ये (grāmacarye) ग्रामचर्याः (grāmacaryāḥ)
instrumental ग्रामचर्यया (grāmacaryayā)
ग्रामचर्या¹ (grāmacaryā¹)
ग्रामचर्याभ्याम् (grāmacaryābhyām) ग्रामचर्याभिः (grāmacaryābhiḥ)
dative ग्रामचर्यायै (grāmacaryāyai) ग्रामचर्याभ्याम् (grāmacaryābhyām) ग्रामचर्याभ्यः (grāmacaryābhyaḥ)
ablative ग्रामचर्यायाः (grāmacaryāyāḥ)
ग्रामचर्यायै² (grāmacaryāyai²)
ग्रामचर्याभ्याम् (grāmacaryābhyām) ग्रामचर्याभ्यः (grāmacaryābhyaḥ)
genitive ग्रामचर्यायाः (grāmacaryāyāḥ)
ग्रामचर्यायै² (grāmacaryāyai²)
ग्रामचर्ययोः (grāmacaryayoḥ) ग्रामचर्याणाम् (grāmacaryāṇām)
locative ग्रामचर्यायाम् (grāmacaryāyām) ग्रामचर्ययोः (grāmacaryayoḥ) ग्रामचर्यासु (grāmacaryāsu)
vocative ग्रामचर्ये (grāmacarye) ग्रामचर्ये (grāmacarye) ग्रामचर्याः (grāmacaryāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Further reading