घटित

Hindi

Etymology

Borrowed from Sanskrit घटित (ghaṭita).

Pronunciation

  • (Delhi) IPA(key): /ɡʱə.ʈɪt̪/, [ɡʱɐ.ʈɪt̪]

Adjective

घटित • (ghaṭit) (indeclinable)

  1. happened, occurred
    Synonym: हुआ (huā)
    इस क्षेत्र में कल क्या घटित हुआ?
    is kṣetra mẽ kal kyā ghaṭit huā?
    What happened in this locality yesterday?
  2. made, formed

Derived terms

  • घटित करना (ghaṭit karnā)

Adjective

घटित • (ghaṭit) (indeclinable)

  1. reduced, lessened

References

Sanskrit

Alternative scripts

Etymology

घट् (ghaṭ) +‎ -इत (-ita).

Pronunciation

Participle

घटित • (ghaṭita) past passive participle (root घट्)

  1. united, joined, connected
  2. planned, devised
  3. happened
  4. effected, produced
  5. made or composed of

Declension

Masculine a-stem declension of घटित
singular dual plural
nominative घटितः (ghaṭitaḥ) घटितौ (ghaṭitau)
घटिता¹ (ghaṭitā¹)
घटिताः (ghaṭitāḥ)
घटितासः¹ (ghaṭitāsaḥ¹)
accusative घटितम् (ghaṭitam) घटितौ (ghaṭitau)
घटिता¹ (ghaṭitā¹)
घटितान् (ghaṭitān)
instrumental घटितेन (ghaṭitena) घटिताभ्याम् (ghaṭitābhyām) घटितैः (ghaṭitaiḥ)
घटितेभिः¹ (ghaṭitebhiḥ¹)
dative घटिताय (ghaṭitāya) घटिताभ्याम् (ghaṭitābhyām) घटितेभ्यः (ghaṭitebhyaḥ)
ablative घटितात् (ghaṭitāt) घटिताभ्याम् (ghaṭitābhyām) घटितेभ्यः (ghaṭitebhyaḥ)
genitive घटितस्य (ghaṭitasya) घटितयोः (ghaṭitayoḥ) घटितानाम् (ghaṭitānām)
locative घटिते (ghaṭite) घटितयोः (ghaṭitayoḥ) घटितेषु (ghaṭiteṣu)
vocative घटित (ghaṭita) घटितौ (ghaṭitau)
घटिता¹ (ghaṭitā¹)
घटिताः (ghaṭitāḥ)
घटितासः¹ (ghaṭitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of घटिता
singular dual plural
nominative घटिता (ghaṭitā) घटिते (ghaṭite) घटिताः (ghaṭitāḥ)
accusative घटिताम् (ghaṭitām) घटिते (ghaṭite) घटिताः (ghaṭitāḥ)
instrumental घटितया (ghaṭitayā)
घटिता¹ (ghaṭitā¹)
घटिताभ्याम् (ghaṭitābhyām) घटिताभिः (ghaṭitābhiḥ)
dative घटितायै (ghaṭitāyai) घटिताभ्याम् (ghaṭitābhyām) घटिताभ्यः (ghaṭitābhyaḥ)
ablative घटितायाः (ghaṭitāyāḥ)
घटितायै² (ghaṭitāyai²)
घटिताभ्याम् (ghaṭitābhyām) घटिताभ्यः (ghaṭitābhyaḥ)
genitive घटितायाः (ghaṭitāyāḥ)
घटितायै² (ghaṭitāyai²)
घटितयोः (ghaṭitayoḥ) घटितानाम् (ghaṭitānām)
locative घटितायाम् (ghaṭitāyām) घटितयोः (ghaṭitayoḥ) घटितासु (ghaṭitāsu)
vocative घटिते (ghaṭite) घटिते (ghaṭite) घटिताः (ghaṭitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of घटित
singular dual plural
nominative घटितम् (ghaṭitam) घटिते (ghaṭite) घटितानि (ghaṭitāni)
घटिता¹ (ghaṭitā¹)
accusative घटितम् (ghaṭitam) घटिते (ghaṭite) घटितानि (ghaṭitāni)
घटिता¹ (ghaṭitā¹)
instrumental घटितेन (ghaṭitena) घटिताभ्याम् (ghaṭitābhyām) घटितैः (ghaṭitaiḥ)
घटितेभिः¹ (ghaṭitebhiḥ¹)
dative घटिताय (ghaṭitāya) घटिताभ्याम् (ghaṭitābhyām) घटितेभ्यः (ghaṭitebhyaḥ)
ablative घटितात् (ghaṭitāt) घटिताभ्याम् (ghaṭitābhyām) घटितेभ्यः (ghaṭitebhyaḥ)
genitive घटितस्य (ghaṭitasya) घटितयोः (ghaṭitayoḥ) घटितानाम् (ghaṭitānām)
locative घटिते (ghaṭite) घटितयोः (ghaṭitayoḥ) घटितेषु (ghaṭiteṣu)
vocative घटित (ghaṭita) घटिते (ghaṭite) घटितानि (ghaṭitāni)
घटिता¹ (ghaṭitā¹)
  • ¹Vedic