घृष्ट

Sanskrit

Alternative scripts

Etymology

    From घृष् (ghṛṣ) + -त (-ta).

    Pronunciation

    Participle

    घृष्ट • (ghṛṣṭá) past passive participle (root घृष्)

    1. past passive participle of घृष् (ghṛṣ); rubbed, crushed, ground
    2. rubbed so as to be sore, frayed, grazed
    3. embrocated

    Declension

    Masculine a-stem declension of घृष्ट
    singular dual plural
    nominative घृष्टः (ghṛṣṭáḥ) घृष्टौ (ghṛṣṭaú)
    घृष्टा¹ (ghṛṣṭā́¹)
    घृष्टाः (ghṛṣṭā́ḥ)
    घृष्टासः¹ (ghṛṣṭā́saḥ¹)
    accusative घृष्टम् (ghṛṣṭám) घृष्टौ (ghṛṣṭaú)
    घृष्टा¹ (ghṛṣṭā́¹)
    घृष्टान् (ghṛṣṭā́n)
    instrumental घृष्टेन (ghṛṣṭéna) घृष्टाभ्याम् (ghṛṣṭā́bhyām) घृष्टैः (ghṛṣṭaíḥ)
    घृष्टेभिः¹ (ghṛṣṭébhiḥ¹)
    dative घृष्टाय (ghṛṣṭā́ya) घृष्टाभ्याम् (ghṛṣṭā́bhyām) घृष्टेभ्यः (ghṛṣṭébhyaḥ)
    ablative घृष्टात् (ghṛṣṭā́t) घृष्टाभ्याम् (ghṛṣṭā́bhyām) घृष्टेभ्यः (ghṛṣṭébhyaḥ)
    genitive घृष्टस्य (ghṛṣṭásya) घृष्टयोः (ghṛṣṭáyoḥ) घृष्टानाम् (ghṛṣṭā́nām)
    locative घृष्टे (ghṛṣṭé) घृष्टयोः (ghṛṣṭáyoḥ) घृष्टेषु (ghṛṣṭéṣu)
    vocative घृष्ट (ghṛ́ṣṭa) घृष्टौ (ghṛ́ṣṭau)
    घृष्टा¹ (ghṛ́ṣṭā¹)
    घृष्टाः (ghṛ́ṣṭāḥ)
    घृष्टासः¹ (ghṛ́ṣṭāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of घृष्टा
    singular dual plural
    nominative घृष्टा (ghṛṣṭā́) घृष्टे (ghṛṣṭé) घृष्टाः (ghṛṣṭā́ḥ)
    accusative घृष्टाम् (ghṛṣṭā́m) घृष्टे (ghṛṣṭé) घृष्टाः (ghṛṣṭā́ḥ)
    instrumental घृष्टया (ghṛṣṭáyā)
    घृष्टा¹ (ghṛṣṭā́¹)
    घृष्टाभ्याम् (ghṛṣṭā́bhyām) घृष्टाभिः (ghṛṣṭā́bhiḥ)
    dative घृष्टायै (ghṛṣṭā́yai) घृष्टाभ्याम् (ghṛṣṭā́bhyām) घृष्टाभ्यः (ghṛṣṭā́bhyaḥ)
    ablative घृष्टायाः (ghṛṣṭā́yāḥ)
    घृष्टायै² (ghṛṣṭā́yai²)
    घृष्टाभ्याम् (ghṛṣṭā́bhyām) घृष्टाभ्यः (ghṛṣṭā́bhyaḥ)
    genitive घृष्टायाः (ghṛṣṭā́yāḥ)
    घृष्टायै² (ghṛṣṭā́yai²)
    घृष्टयोः (ghṛṣṭáyoḥ) घृष्टानाम् (ghṛṣṭā́nām)
    locative घृष्टायाम् (ghṛṣṭā́yām) घृष्टयोः (ghṛṣṭáyoḥ) घृष्टासु (ghṛṣṭā́su)
    vocative घृष्टे (ghṛ́ṣṭe) घृष्टे (ghṛ́ṣṭe) घृष्टाः (ghṛ́ṣṭāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of घृष्ट
    singular dual plural
    nominative घृष्टम् (ghṛṣṭám) घृष्टे (ghṛṣṭé) घृष्टानि (ghṛṣṭā́ni)
    घृष्टा¹ (ghṛṣṭā́¹)
    accusative घृष्टम् (ghṛṣṭám) घृष्टे (ghṛṣṭé) घृष्टानि (ghṛṣṭā́ni)
    घृष्टा¹ (ghṛṣṭā́¹)
    instrumental घृष्टेन (ghṛṣṭéna) घृष्टाभ्याम् (ghṛṣṭā́bhyām) घृष्टैः (ghṛṣṭaíḥ)
    घृष्टेभिः¹ (ghṛṣṭébhiḥ¹)
    dative घृष्टाय (ghṛṣṭā́ya) घृष्टाभ्याम् (ghṛṣṭā́bhyām) घृष्टेभ्यः (ghṛṣṭébhyaḥ)
    ablative घृष्टात् (ghṛṣṭā́t) घृष्टाभ्याम् (ghṛṣṭā́bhyām) घृष्टेभ्यः (ghṛṣṭébhyaḥ)
    genitive घृष्टस्य (ghṛṣṭásya) घृष्टयोः (ghṛṣṭáyoḥ) घृष्टानाम् (ghṛṣṭā́nām)
    locative घृष्टे (ghṛṣṭé) घृष्टयोः (ghṛṣṭáyoḥ) घृष्टेषु (ghṛṣṭéṣu)
    vocative घृष्ट (ghṛ́ṣṭa) घृष्टे (ghṛ́ṣṭe) घृष्टानि (ghṛ́ṣṭāni)
    घृष्टा¹ (ghṛ́ṣṭā¹)
    • ¹Vedic

    Derived terms

    • उद्घृष्ट (udghṛṣṭa)
    • निघृष्ट (nighṛṣṭa)
    • प्रघृष्ट (praghṛṣṭa)
    • विघृष्ट (vighṛṣṭa)
    • संघृष्ट (saṃghṛṣṭa)

    Descendants

    • Prakrit: घट्ठ (ghaṭṭha), घिट्ठ (ghiṭṭha)
    • >? Prakrit: घट्टइ (ghaṭṭaï)

    References