चक्षुस्

Sanskrit

Etymology

See चक्षु (cakṣu).

Pronunciation

Adjective

चक्षुस् • (cákṣus) stem

  1. seeing (having vision; capable of sight)

Declension

Masculine us-stem declension of चक्षुस्
singular dual plural
nominative चक्षुः (cákṣuḥ) चक्षुषौ (cákṣuṣau)
चक्षुषा¹ (cákṣuṣā¹)
चक्षुषः (cákṣuṣaḥ)
accusative चक्षुषम् (cákṣuṣam) चक्षुषौ (cákṣuṣau)
चक्षुषा¹ (cákṣuṣā¹)
चक्षुषः (cákṣuṣaḥ)
instrumental चक्षुषा (cákṣuṣā) चक्षुर्भ्याम् (cákṣurbhyām) चक्षुर्भिः (cákṣurbhiḥ)
dative चक्षुषे (cákṣuṣe) चक्षुर्भ्याम् (cákṣurbhyām) चक्षुर्भ्यः (cákṣurbhyaḥ)
ablative चक्षुषः (cákṣuṣaḥ) चक्षुर्भ्याम् (cákṣurbhyām) चक्षुर्भ्यः (cákṣurbhyaḥ)
genitive चक्षुषः (cákṣuṣaḥ) चक्षुषोः (cákṣuṣoḥ) चक्षुषाम् (cákṣuṣām)
locative चक्षुषि (cákṣuṣi) चक्षुषोः (cákṣuṣoḥ) चक्षुःषु (cákṣuḥṣu)
vocative चक्षुः (cákṣuḥ) चक्षुषौ (cákṣuṣau)
चक्षुषा¹ (cákṣuṣā¹)
चक्षुषः (cákṣuṣaḥ)
  • ¹Vedic
Feminine us-stem declension of चक्षुस्
singular dual plural
nominative चक्षुः (cákṣuḥ) चक्षुषौ (cákṣuṣau)
चक्षुषा¹ (cákṣuṣā¹)
चक्षुषः (cákṣuṣaḥ)
accusative चक्षुषम् (cákṣuṣam) चक्षुषौ (cákṣuṣau)
चक्षुषा¹ (cákṣuṣā¹)
चक्षुषः (cákṣuṣaḥ)
instrumental चक्षुषा (cákṣuṣā) चक्षुर्भ्याम् (cákṣurbhyām) चक्षुर्भिः (cákṣurbhiḥ)
dative चक्षुषे (cákṣuṣe) चक्षुर्भ्याम् (cákṣurbhyām) चक्षुर्भ्यः (cákṣurbhyaḥ)
ablative चक्षुषः (cákṣuṣaḥ) चक्षुर्भ्याम् (cákṣurbhyām) चक्षुर्भ्यः (cákṣurbhyaḥ)
genitive चक्षुषः (cákṣuṣaḥ) चक्षुषोः (cákṣuṣoḥ) चक्षुषाम् (cákṣuṣām)
locative चक्षुषि (cákṣuṣi) चक्षुषोः (cákṣuṣoḥ) चक्षुःषु (cákṣuḥṣu)
vocative चक्षुः (cákṣuḥ) चक्षुषौ (cákṣuṣau)
चक्षुषा¹ (cákṣuṣā¹)
चक्षुषः (cákṣuṣaḥ)
  • ¹Vedic
Neuter us-stem declension of चक्षुस्
singular dual plural
nominative चक्षुः (cákṣuḥ) चक्षुषी (cákṣuṣī) चक्षूंषि (cákṣūṃṣi)
accusative चक्षुः (cákṣuḥ) चक्षुषी (cákṣuṣī) चक्षूंषि (cákṣūṃṣi)
instrumental चक्षुषा (cákṣuṣā) चक्षुर्भ्याम् (cákṣurbhyām) चक्षुर्भिः (cákṣurbhiḥ)
dative चक्षुषे (cákṣuṣe) चक्षुर्भ्याम् (cákṣurbhyām) चक्षुर्भ्यः (cákṣurbhyaḥ)
ablative चक्षुषः (cákṣuṣaḥ) चक्षुर्भ्याम् (cákṣurbhyām) चक्षुर्भ्यः (cákṣurbhyaḥ)
genitive चक्षुषः (cákṣuṣaḥ) चक्षुषोः (cákṣuṣoḥ) चक्षुषाम् (cákṣuṣām)
locative चक्षुषि (cákṣuṣi) चक्षुषोः (cákṣuṣoḥ) चक्षुःषु (cákṣuḥṣu)
vocative चक्षुः (cákṣuḥ) चक्षुषी (cákṣuṣī) चक्षूंषि (cákṣūṃṣi)

Noun

चक्षुस् • (cákṣus) stemn

  1. light; clearness
    • c. 1200 BCE – 1000 BCE, Atharvaveda 5.24.9:
      सू॒र्यश् च॒क्षुषाम् अ॒धिपतिः स॒ मावतु ।
      sūryáś cakṣúṣā́m adhípátíḥ sa mā́vátú.
      May Sūrya (the Sun), ruler of lights, favour me.
  2. the faculty of seeing; sight; vision
    • c. 1 CE – 200 CE, Vimalakīrtinirdeśa 3.29:
      कियद् आयुष्मान् अनिरुद्धो दिव्येन चक्षुषा पश्यति ।
      kiyad āyuṣmān aniruddho divyena cakṣuṣā paśyati.
      How far does the Elder Aniruddha see with the divine sight?
  3. the eye (often at the end of a compound)
    • c. 1200 BCE – 1000 BCE, Atharvaveda 4.9.6:
      दुर्हा॒र्दश् च॒क्षुषो घोरा॒त् त॒स्मान् नः पाह्य् आञ्जन ॥
      dúrhārdáś cakṣúṣó ghórāt tasmā́n náḥ pā́hy ā́ñjana.
      Ointment, protect us from that evil-intending, horrible eye.
  4. a look
  5. lustre; splendour

References