चङ्ग

Sanskrit

Alternative scripts

Etymology

Of unclear origin, though probably related to the Dravidian word family that includes Kannada ಚನ್ನ (canna​, handsome man) and Telugu చెన్ను (cennu, beauty, grace, elegance).[1][2] Kuiper instead suggests Munda origin; cf. Sora laṅgā (beautiful).

Pronunciation

Adjective

चङ्ग • (caṅga) stem

  1. having good understanding, being a judge of (particularly in the choice of kathas)
  2. (lexicographic) handsome

Declension

Masculine a-stem declension of चङ्ग
singular dual plural
nominative चङ्गः (caṅgaḥ) चङ्गौ (caṅgau) चङ्गाः (caṅgāḥ)
accusative चङ्गम् (caṅgam) चङ्गौ (caṅgau) चङ्गान् (caṅgān)
instrumental चङ्गेन (caṅgena) चङ्गाभ्याम् (caṅgābhyām) चङ्गैः (caṅgaiḥ)
dative चङ्गाय (caṅgāya) चङ्गाभ्याम् (caṅgābhyām) चङ्गेभ्यः (caṅgebhyaḥ)
ablative चङ्गात् (caṅgāt) चङ्गाभ्याम् (caṅgābhyām) चङ्गेभ्यः (caṅgebhyaḥ)
genitive चङ्गस्य (caṅgasya) चङ्गयोः (caṅgayoḥ) चङ्गानाम् (caṅgānām)
locative चङ्गे (caṅge) चङ्गयोः (caṅgayoḥ) चङ्गेषु (caṅgeṣu)
vocative चङ्ग (caṅga) चङ्गौ (caṅgau) चङ्गाः (caṅgāḥ)
Feminine ā-stem declension of चङ्ग
singular dual plural
nominative चङ्गा (caṅgā) चङ्गे (caṅge) चङ्गाः (caṅgāḥ)
accusative चङ्गाम् (caṅgām) चङ्गे (caṅge) चङ्गाः (caṅgāḥ)
instrumental चङ्गया (caṅgayā) चङ्गाभ्याम् (caṅgābhyām) चङ्गाभिः (caṅgābhiḥ)
dative चङ्गायै (caṅgāyai) चङ्गाभ्याम् (caṅgābhyām) चङ्गाभ्यः (caṅgābhyaḥ)
ablative चङ्गायाः (caṅgāyāḥ) चङ्गाभ्याम् (caṅgābhyām) चङ्गाभ्यः (caṅgābhyaḥ)
genitive चङ्गायाः (caṅgāyāḥ) चङ्गयोः (caṅgayoḥ) चङ्गानाम् (caṅgānām)
locative चङ्गायाम् (caṅgāyām) चङ्गयोः (caṅgayoḥ) चङ्गासु (caṅgāsu)
vocative चङ्गे (caṅge) चङ्गे (caṅge) चङ्गाः (caṅgāḥ)
Neuter a-stem declension of चङ्ग
singular dual plural
nominative चङ्गम् (caṅgam) चङ्गे (caṅge) चङ्गानि (caṅgāni)
accusative चङ्गम् (caṅgam) चङ्गे (caṅge) चङ्गानि (caṅgāni)
instrumental चङ्गेन (caṅgena) चङ्गाभ्याम् (caṅgābhyām) चङ्गैः (caṅgaiḥ)
dative चङ्गाय (caṅgāya) चङ्गाभ्याम् (caṅgābhyām) चङ्गेभ्यः (caṅgebhyaḥ)
ablative चङ्गात् (caṅgāt) चङ्गाभ्याम् (caṅgābhyām) चङ्गेभ्यः (caṅgebhyaḥ)
genitive चङ्गस्य (caṅgasya) चङ्गयोः (caṅgayoḥ) चङ्गानाम् (caṅgānām)
locative चङ्गे (caṅge) चङ्गयोः (caṅgayoḥ) चङ्गेषु (caṅgeṣu)
vocative चङ्ग (caṅga) चङ्गे (caṅge) चङ्गानि (caṅgāni)

Descendants

  • Prakrit: 𑀘𑀁𑀕 (caṃga, clever, handsome)
    • Hindi: चंगा (caṅgā)
    • Marathi: चांगला (cāṅglā)
    • Sindhi: चंङो
    • Punjabi: ਚੰਗਾ (caṅgā)

References

  1. ^ Mayrhofer, Manfred (2001) “caṅga-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 175
  2. ^ Burrow, T., Emeneau, M. B. (1984) “2423”, in A Dravidian etymological dictionary, 2nd edition, Oxford University Press, →ISBN.

Further reading