चण्डिमन्
Sanskrit
Etymology
(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
Pronunciation
- (Vedic) IPA(key): /t͡ɕɐɳ.ɖi.mɐn/
- (Classical Sanskrit) IPA(key): /t͡ɕɐɳ.ɖi.mɐn̪/
Noun
चण्डिमन् • (caṇḍiman) stem, m
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | चण्डिमा (caṇḍimā) | चण्डिमानौ (caṇḍimānau) चण्डिमाना¹ (caṇḍimānā¹) |
चण्डिमानः (caṇḍimānaḥ) |
| accusative | चण्डिमानम् (caṇḍimānam) | चण्डिमानौ (caṇḍimānau) चण्डिमाना¹ (caṇḍimānā¹) |
चण्डिम्नः (caṇḍimnaḥ) |
| instrumental | चण्डिम्ना (caṇḍimnā) | चण्डिमभ्याम् (caṇḍimabhyām) | चण्डिमभिः (caṇḍimabhiḥ) |
| dative | चण्डिम्ने (caṇḍimne) | चण्डिमभ्याम् (caṇḍimabhyām) | चण्डिमभ्यः (caṇḍimabhyaḥ) |
| ablative | चण्डिम्नः (caṇḍimnaḥ) | चण्डिमभ्याम् (caṇḍimabhyām) | चण्डिमभ्यः (caṇḍimabhyaḥ) |
| genitive | चण्डिम्नः (caṇḍimnaḥ) | चण्डिम्नोः (caṇḍimnoḥ) | चण्डिम्नाम् (caṇḍimnām) |
| locative | चण्डिम्नि (caṇḍimni) चण्डिमनि (caṇḍimani) चण्डिमन्¹ (caṇḍiman¹) |
चण्डिम्नोः (caṇḍimnoḥ) | चण्डिमसु (caṇḍimasu) |
| vocative | चण्डिमन् (caṇḍiman) | चण्डिमानौ (caṇḍimānau) चण्डिमाना¹ (caṇḍimānā¹) |
चण्डिमानः (caṇḍimānaḥ) |
- ¹Vedic
Related terms
- चण्ड (cáṇḍa)