चण्डिमन्

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

चण्डिमन् • (caṇḍiman) stemm

  1. violence, intensity, heat, cruelty, passion

Declension

Masculine an-stem declension of चण्डिमन्
singular dual plural
nominative चण्डिमा (caṇḍimā) चण्डिमानौ (caṇḍimānau)
चण्डिमाना¹ (caṇḍimānā¹)
चण्डिमानः (caṇḍimānaḥ)
accusative चण्डिमानम् (caṇḍimānam) चण्डिमानौ (caṇḍimānau)
चण्डिमाना¹ (caṇḍimānā¹)
चण्डिम्नः (caṇḍimnaḥ)
instrumental चण्डिम्ना (caṇḍimnā) चण्डिमभ्याम् (caṇḍimabhyām) चण्डिमभिः (caṇḍimabhiḥ)
dative चण्डिम्ने (caṇḍimne) चण्डिमभ्याम् (caṇḍimabhyām) चण्डिमभ्यः (caṇḍimabhyaḥ)
ablative चण्डिम्नः (caṇḍimnaḥ) चण्डिमभ्याम् (caṇḍimabhyām) चण्डिमभ्यः (caṇḍimabhyaḥ)
genitive चण्डिम्नः (caṇḍimnaḥ) चण्डिम्नोः (caṇḍimnoḥ) चण्डिम्नाम् (caṇḍimnām)
locative चण्डिम्नि (caṇḍimni)
चण्डिमनि (caṇḍimani)
चण्डिमन्¹ (caṇḍiman¹)
चण्डिम्नोः (caṇḍimnoḥ) चण्डिमसु (caṇḍimasu)
vocative चण्डिमन् (caṇḍiman) चण्डिमानौ (caṇḍimānau)
चण्डिमाना¹ (caṇḍimānā¹)
चण्डिमानः (caṇḍimānaḥ)
  • ¹Vedic