चन्द्रमस्

Sanskrit

Alternative scripts

Etymology

From चन्द्र (candra) +‎ मस् (mas).

Pronunciation

Noun

चन्द्रमस् • (candrámas) stemm

  1. the deity of the moon
  2. name of the hero of kālikā

Declension

Masculine as-stem declension of चन्द्रमस्
singular dual plural
nominative चन्द्रमाः (candrámāḥ) चन्द्रमसौ (candrámasau)
चन्द्रमसा¹ (candrámasā¹)
चन्द्रमसः (candrámasaḥ)
चन्द्रमाः¹ (candrámāḥ¹)
accusative चन्द्रमसम् (candrámasam)
चन्द्रमाम्¹ (candrámām¹)
चन्द्रमसौ (candrámasau)
चन्द्रमसा¹ (candrámasā¹)
चन्द्रमसः (candrámasaḥ)
चन्द्रमाः¹ (candrámāḥ¹)
instrumental चन्द्रमसा (candrámasā) चन्द्रमोभ्याम् (candrámobhyām) चन्द्रमोभिः (candrámobhiḥ)
dative चन्द्रमसे (candrámase) चन्द्रमोभ्याम् (candrámobhyām) चन्द्रमोभ्यः (candrámobhyaḥ)
ablative चन्द्रमसः (candrámasaḥ) चन्द्रमोभ्याम् (candrámobhyām) चन्द्रमोभ्यः (candrámobhyaḥ)
genitive चन्द्रमसः (candrámasaḥ) चन्द्रमसोः (candrámasoḥ) चन्द्रमसाम् (candrámasām)
locative चन्द्रमसि (candrámasi) चन्द्रमसोः (candrámasoḥ) चन्द्रमःसु (candrámaḥsu)
vocative चन्द्रमः (cándramaḥ) चन्द्रमसौ (cándramasau)
चन्द्रमसा¹ (cándramasā¹)
चन्द्रमसः (cándramasaḥ)
चन्द्रमाः¹ (cándramāḥ¹)
  • ¹Vedic

Descendants

  • Punjabi: ਚੰਦਰਮਾ (candramā) (learned)

References