चपयति
Sanskrit
Etymology
See चप् (cap).
Pronunciation
- (Vedic) IPA(key): /t͡ɕɐ.pɐ́.jɐ.ti/
- (Classical Sanskrit) IPA(key): /t͡ɕɐ.pɐ.jɐ.t̪i/
Verb
चपयति • (capayati) third-singular indicative (class 10, root चप्)
Conjugation
| Present: चपयति (capayati), चपयते (capayate) | |||||||
|---|---|---|---|---|---|---|---|
| Active | Mediopassive | ||||||
| Singular | Dual | Plural | Singular | Dual | Plural | ||
| Indicative | |||||||
| Third | चपयति capayati |
चपयतः capayataḥ |
चपयन्ति capayanti |
चपयते capayate |
चपयेते capayete |
चपयन्ते capayante | |
| Second | चपयसि capayasi |
चपयथः capayathaḥ |
चपयथ capayatha |
चपयसे capayase |
चपयेथे capayethe |
चपयध्वे capayadhve | |
| First | चपयामि capayāmi |
चपयावः capayāvaḥ |
चपयामः / चपयामसि¹ capayāmaḥ / capayāmasi¹ |
चपये capaye |
चपयावहे capayāvahe |
चपयामहे capayāmahe | |
| Imperative | |||||||
| Third | चपयतु capayatu |
चपयताम् capayatām |
चपयन्तु capayantu |
चपयताम् capayatām |
चपयेताम् capayetām |
चपयन्ताम् capayantām | |
| Second | चपय capaya |
चपयतम् capayatam |
चपयत capayata |
चपयस्व capayasva |
चपयेथाम् capayethām |
चपयध्वम् capayadhvam | |
| First | चपयानि capayāni |
चपयाव capayāva |
चपयाम capayāma |
चपयै capayai |
चपयावहै capayāvahai |
चपयामहै capayāmahai | |
| Optative/Potential | |||||||
| Third | चपयेत् capayet |
चपयेताम् capayetām |
चपयेयुः capayeyuḥ |
चपयेत capayeta |
चपयेयाताम् capayeyātām |
चपयेरन् capayeran | |
| Second | चपयेः capayeḥ |
चपयेतम् capayetam |
चपयेत capayeta |
चपयेथाः capayethāḥ |
चपयेयाथाम् capayeyāthām |
चपयेध्वम् capayedhvam | |
| First | चपयेयम् capayeyam |
चपयेव capayeva |
चपयेम capayema |
चपयेय capayeya |
चपयेवहि capayevahi |
चपयेमहि capayemahi | |
| Subjunctive | |||||||
| Third | चपयात् / चपयाति capayāt / capayāti |
चपयातः capayātaḥ |
चपयान् capayān |
चपयाते / चपयातै capayāte / capayātai |
चपयैते capayaite |
चपयन्त / चपयान्तै capayanta / capayāntai | |
| Second | चपयाः / चपयासि capayāḥ / capayāsi |
चपयाथः capayāthaḥ |
चपयाथ capayātha |
चपयासे / चपयासै capayāse / capayāsai |
चपयैथे capayaithe |
चपयाध्वै capayādhvai | |
| First | चपयानि capayāni |
चपयाव capayāva |
चपयाम capayāma |
चपयै capayai |
चपयावहै capayāvahai |
चपयामहै capayāmahai | |
| Participles | |||||||
| चपयत् capayat |
चपयमान / चपयान² capayamāna / capayāna² | ||||||
| Notes |
| ||||||
Descendants
- Hindi: चाँपना (cā̃pnā, “to press, knead; to shampoo”)
References
- Monier Williams (1899) “चपयति”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 388/1.