चर्मकार

Sanskrit

Alternative scripts

Etymology

चर्मन् (carman, skin, hide) +‎ कार (kāra, smith).

Pronunciation

Noun

चर्मकार • (carmakāra) stemm

  1. leatherworker, shoemaker

Declension

Masculine a-stem declension of चर्मकार
singular dual plural
nominative चर्मकारः (carmakāraḥ) चर्मकारौ (carmakārau)
चर्मकारा¹ (carmakārā¹)
चर्मकाराः (carmakārāḥ)
चर्मकारासः¹ (carmakārāsaḥ¹)
accusative चर्मकारम् (carmakāram) चर्मकारौ (carmakārau)
चर्मकारा¹ (carmakārā¹)
चर्मकारान् (carmakārān)
instrumental चर्मकारेण (carmakāreṇa) चर्मकाराभ्याम् (carmakārābhyām) चर्मकारैः (carmakāraiḥ)
चर्मकारेभिः¹ (carmakārebhiḥ¹)
dative चर्मकाराय (carmakārāya) चर्मकाराभ्याम् (carmakārābhyām) चर्मकारेभ्यः (carmakārebhyaḥ)
ablative चर्मकारात् (carmakārāt) चर्मकाराभ्याम् (carmakārābhyām) चर्मकारेभ्यः (carmakārebhyaḥ)
genitive चर्मकारस्य (carmakārasya) चर्मकारयोः (carmakārayoḥ) चर्मकाराणाम् (carmakārāṇām)
locative चर्मकारे (carmakāre) चर्मकारयोः (carmakārayoḥ) चर्मकारेषु (carmakāreṣu)
vocative चर्मकार (carmakāra) चर्मकारौ (carmakārau)
चर्मकारा¹ (carmakārā¹)
चर्मकाराः (carmakārāḥ)
चर्मकारासः¹ (carmakārāsaḥ¹)
  • ¹Vedic

Descendants

  • Pali: cammakāra
  • Prakrit: 𑀘𑀫𑁆𑀫𑀆𑀭 (cammaāra), 𑀘𑀫𑁆𑀫𑀸𑀭 (cammāra), 𑀘𑀫𑁆𑀫𑀬𑀭 (cammayara)

References