चाणक्य

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of चणक (caṇaka) with a -य (-ya) extension.

Pronunciation

Proper noun

चाणक्य • (cāṇakya) stemm

  1. Chanakya
    Synonym: कौटिल्य (kauṭilya)

Declension

Masculine a-stem declension of चाणक्य
singular dual plural
nominative चाणक्यः (cāṇakyaḥ) चाणक्यौ (cāṇakyau) चाणक्याः (cāṇakyāḥ)
accusative चाणक्यम् (cāṇakyam) चाणक्यौ (cāṇakyau) चाणक्यान् (cāṇakyān)
instrumental चाणक्येन (cāṇakyena) चाणक्याभ्याम् (cāṇakyābhyām) चाणक्यैः (cāṇakyaiḥ)
dative चाणक्याय (cāṇakyāya) चाणक्याभ्याम् (cāṇakyābhyām) चाणक्येभ्यः (cāṇakyebhyaḥ)
ablative चाणक्यात् (cāṇakyāt) चाणक्याभ्याम् (cāṇakyābhyām) चाणक्येभ्यः (cāṇakyebhyaḥ)
genitive चाणक्यस्य (cāṇakyasya) चाणक्ययोः (cāṇakyayoḥ) चाणक्यानाम् (cāṇakyānām)
locative चाणक्ये (cāṇakye) चाणक्ययोः (cāṇakyayoḥ) चाणक्येषु (cāṇakyeṣu)
vocative चाणक्य (cāṇakya) चाणक्यौ (cāṇakyau) चाणक्याः (cāṇakyāḥ)

Descendants

  • English: Chanakya
  • Malayalam: ചാണക്യൻ (cāṇakyaṉ)