चातक

See also: चटक

Sanskrit

Etymology

From a diminutive of Proto-Indo-European *kʷoḱt- (see also Latin co(c)turnīx, Lithuanian vaštaka), metathesis of *u̯ortokʷ- (quail).

Noun

चातक • (cātaka) stemm

  1. Jacobin cuckoo, Clamator jacobinus (Śak., Ragh., Megh., etc.)

Declension

Masculine a-stem declension of चातक
singular dual plural
nominative चातकः (cātakaḥ) चातकौ (cātakau) चातकाः (cātakāḥ)
accusative चातकम् (cātakam) चातकौ (cātakau) चातकान् (cātakān)
instrumental चातकेन (cātakena) चातकाभ्याम् (cātakābhyām) चातकैः (cātakaiḥ)
dative चातकाय (cātakāya) चातकाभ्याम् (cātakābhyām) चातकेभ्यः (cātakebhyaḥ)
ablative चातकात् (cātakāt) चातकाभ्याम् (cātakābhyām) चातकेभ्यः (cātakebhyaḥ)
genitive चातकस्य (cātakasya) चातकयोः (cātakayoḥ) चातकानाम् (cātakānām)
locative चातके (cātake) चातकयोः (cātakayoḥ) चातकेषु (cātakeṣu)
vocative चातक (cātaka) चातकौ (cātakau) चातकाः (cātakāḥ)

References