चान्द्र

Hindi

Pronunciation

  • (Delhi) IPA(key): /t͡ʃɑːn.d̪ɾᵊ/, [t͡ʃä̃ːn̪.d̪ɾᵊ]

Adjective

चान्द्र • (cāndra) (indeclinable)

  1. alternative spelling of चांद्र (cāndra)

Noun

चान्द्र • (cāndram

  1. alternative spelling of चांद्र (cāndra)

Declension

Declension of चान्द्र (masc cons-stem)
singular plural
direct चान्द्र
cāndra
चान्द्र
cāndra
oblique चान्द्र
cāndra
चान्द्रों
cāndrõ
vocative चान्द्र
cāndra
चान्द्रो
cāndro

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of चन्द्र (candrá)

Pronunciation

Adjective

चान्द्र • (cāndra) stem

  1. lunar, related to the moon
  2. composed by Chandra

Declension

Masculine a-stem declension of चान्द्र
singular dual plural
nominative चान्द्रः (cāndraḥ) चान्द्रौ (cāndrau)
चान्द्रा¹ (cāndrā¹)
चान्द्राः (cāndrāḥ)
चान्द्रासः¹ (cāndrāsaḥ¹)
accusative चान्द्रम् (cāndram) चान्द्रौ (cāndrau)
चान्द्रा¹ (cāndrā¹)
चान्द्रान् (cāndrān)
instrumental चान्द्रेण (cāndreṇa) चान्द्राभ्याम् (cāndrābhyām) चान्द्रैः (cāndraiḥ)
चान्द्रेभिः¹ (cāndrebhiḥ¹)
dative चान्द्राय (cāndrāya) चान्द्राभ्याम् (cāndrābhyām) चान्द्रेभ्यः (cāndrebhyaḥ)
ablative चान्द्रात् (cāndrāt) चान्द्राभ्याम् (cāndrābhyām) चान्द्रेभ्यः (cāndrebhyaḥ)
genitive चान्द्रस्य (cāndrasya) चान्द्रयोः (cāndrayoḥ) चान्द्राणाम् (cāndrāṇām)
locative चान्द्रे (cāndre) चान्द्रयोः (cāndrayoḥ) चान्द्रेषु (cāndreṣu)
vocative चान्द्र (cāndra) चान्द्रौ (cāndrau)
चान्द्रा¹ (cāndrā¹)
चान्द्राः (cāndrāḥ)
चान्द्रासः¹ (cāndrāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of चान्द्री
singular dual plural
nominative चान्द्री (cāndrī) चान्द्र्यौ (cāndryau)
चान्द्री¹ (cāndrī¹)
चान्द्र्यः (cāndryaḥ)
चान्द्रीः¹ (cāndrīḥ¹)
accusative चान्द्रीम् (cāndrīm) चान्द्र्यौ (cāndryau)
चान्द्री¹ (cāndrī¹)
चान्द्रीः (cāndrīḥ)
instrumental चान्द्र्या (cāndryā) चान्द्रीभ्याम् (cāndrībhyām) चान्द्रीभिः (cāndrībhiḥ)
dative चान्द्र्यै (cāndryai) चान्द्रीभ्याम् (cāndrībhyām) चान्द्रीभ्यः (cāndrībhyaḥ)
ablative चान्द्र्याः (cāndryāḥ)
चान्द्र्यै² (cāndryai²)
चान्द्रीभ्याम् (cāndrībhyām) चान्द्रीभ्यः (cāndrībhyaḥ)
genitive चान्द्र्याः (cāndryāḥ)
चान्द्र्यै² (cāndryai²)
चान्द्र्योः (cāndryoḥ) चान्द्रीणाम् (cāndrīṇām)
locative चान्द्र्याम् (cāndryām) चान्द्र्योः (cāndryoḥ) चान्द्रीषु (cāndrīṣu)
vocative चान्द्रि (cāndri) चान्द्र्यौ (cāndryau)
चान्द्री¹ (cāndrī¹)
चान्द्र्यः (cāndryaḥ)
चान्द्रीः¹ (cāndrīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of चान्द्र
singular dual plural
nominative चान्द्रम् (cāndram) चान्द्रे (cāndre) चान्द्राणि (cāndrāṇi)
चान्द्रा¹ (cāndrā¹)
accusative चान्द्रम् (cāndram) चान्द्रे (cāndre) चान्द्राणि (cāndrāṇi)
चान्द्रा¹ (cāndrā¹)
instrumental चान्द्रेण (cāndreṇa) चान्द्राभ्याम् (cāndrābhyām) चान्द्रैः (cāndraiḥ)
चान्द्रेभिः¹ (cāndrebhiḥ¹)
dative चान्द्राय (cāndrāya) चान्द्राभ्याम् (cāndrābhyām) चान्द्रेभ्यः (cāndrebhyaḥ)
ablative चान्द्रात् (cāndrāt) चान्द्राभ्याम् (cāndrābhyām) चान्द्रेभ्यः (cāndrebhyaḥ)
genitive चान्द्रस्य (cāndrasya) चान्द्रयोः (cāndrayoḥ) चान्द्राणाम् (cāndrāṇām)
locative चान्द्रे (cāndre) चान्द्रयोः (cāndrayoḥ) चान्द्रेषु (cāndreṣu)
vocative चान्द्र (cāndra) चान्द्रे (cāndre) चान्द्राणि (cāndrāṇi)
चान्द्रा¹ (cāndrā¹)
  • ¹Vedic

Descendants

  • Bengali: চান্দ্র (candro) (learned)
  • Hindi: चांद्र (cāndra) (learned)

Noun

चान्द्र • (cāndra) stemm

  1. a lunar month
  2. the moonstone
  3. the light half of a month

Declension

Masculine a-stem declension of चान्द्र
singular dual plural
nominative चान्द्रः (cāndraḥ) चान्द्रौ (cāndrau)
चान्द्रा¹ (cāndrā¹)
चान्द्राः (cāndrāḥ)
चान्द्रासः¹ (cāndrāsaḥ¹)
accusative चान्द्रम् (cāndram) चान्द्रौ (cāndrau)
चान्द्रा¹ (cāndrā¹)
चान्द्रान् (cāndrān)
instrumental चान्द्रेण (cāndreṇa) चान्द्राभ्याम् (cāndrābhyām) चान्द्रैः (cāndraiḥ)
चान्द्रेभिः¹ (cāndrebhiḥ¹)
dative चान्द्राय (cāndrāya) चान्द्राभ्याम् (cāndrābhyām) चान्द्रेभ्यः (cāndrebhyaḥ)
ablative चान्द्रात् (cāndrāt) चान्द्राभ्याम् (cāndrābhyām) चान्द्रेभ्यः (cāndrebhyaḥ)
genitive चान्द्रस्य (cāndrasya) चान्द्रयोः (cāndrayoḥ) चान्द्राणाम् (cāndrāṇām)
locative चान्द्रे (cāndre) चान्द्रयोः (cāndrayoḥ) चान्द्रेषु (cāndreṣu)
vocative चान्द्र (cāndra) चान्द्रौ (cāndrau)
चान्द्रा¹ (cāndrā¹)
चान्द्राः (cāndrāḥ)
चान्द्रासः¹ (cāndrāsaḥ¹)
  • ¹Vedic

Noun

चान्द्र • (cāndra) stemn

  1. the penance cāndrāyaṇa
  2. Monday
    Synonyms: सोमवार (somavāra), चन्द्रवार (candravāra)
  3. a kind of Solanum
  4. Serratula anthelmintica

Declension

Neuter a-stem declension of चान्द्र
singular dual plural
nominative चान्द्रम् (cāndram) चान्द्रे (cāndre) चान्द्राणि (cāndrāṇi)
चान्द्रा¹ (cāndrā¹)
accusative चान्द्रम् (cāndram) चान्द्रे (cāndre) चान्द्राणि (cāndrāṇi)
चान्द्रा¹ (cāndrā¹)
instrumental चान्द्रेण (cāndreṇa) चान्द्राभ्याम् (cāndrābhyām) चान्द्रैः (cāndraiḥ)
चान्द्रेभिः¹ (cāndrebhiḥ¹)
dative चान्द्राय (cāndrāya) चान्द्राभ्याम् (cāndrābhyām) चान्द्रेभ्यः (cāndrebhyaḥ)
ablative चान्द्रात् (cāndrāt) चान्द्राभ्याम् (cāndrābhyām) चान्द्रेभ्यः (cāndrebhyaḥ)
genitive चान्द्रस्य (cāndrasya) चान्द्रयोः (cāndrayoḥ) चान्द्राणाम् (cāndrāṇām)
locative चान्द्रे (cāndre) चान्द्रयोः (cāndrayoḥ) चान्द्रेषु (cāndreṣu)
vocative चान्द्र (cāndra) चान्द्रे (cāndre) चान्द्राणि (cāndrāṇi)
चान्द्रा¹ (cāndrā¹)
  • ¹Vedic

References