चिङ्गट

Sanskrit

Alternative forms

  • चिङ्गड (ciṅgaḍa)

Etymology

Borrowed from a substrate language.

Pronunciation

Noun

चिङ्गट • (ciṅgaṭa) stemm

  1. shrimp

Declension

Masculine a-stem declension of चिङ्गट
singular dual plural
nominative चिङ्गटः (ciṅgaṭaḥ) चिङ्गटौ (ciṅgaṭau)
चिङ्गटा¹ (ciṅgaṭā¹)
चिङ्गटाः (ciṅgaṭāḥ)
चिङ्गटासः¹ (ciṅgaṭāsaḥ¹)
accusative चिङ्गटम् (ciṅgaṭam) चिङ्गटौ (ciṅgaṭau)
चिङ्गटा¹ (ciṅgaṭā¹)
चिङ्गटान् (ciṅgaṭān)
instrumental चिङ्गटेन (ciṅgaṭena) चिङ्गटाभ्याम् (ciṅgaṭābhyām) चिङ्गटैः (ciṅgaṭaiḥ)
चिङ्गटेभिः¹ (ciṅgaṭebhiḥ¹)
dative चिङ्गटाय (ciṅgaṭāya) चिङ्गटाभ्याम् (ciṅgaṭābhyām) चिङ्गटेभ्यः (ciṅgaṭebhyaḥ)
ablative चिङ्गटात् (ciṅgaṭāt) चिङ्गटाभ्याम् (ciṅgaṭābhyām) चिङ्गटेभ्यः (ciṅgaṭebhyaḥ)
genitive चिङ्गटस्य (ciṅgaṭasya) चिङ्गटयोः (ciṅgaṭayoḥ) चिङ्गटानाम् (ciṅgaṭānām)
locative चिङ्गटे (ciṅgaṭe) चिङ्गटयोः (ciṅgaṭayoḥ) चिङ्गटेषु (ciṅgaṭeṣu)
vocative चिङ्गट (ciṅgaṭa) चिङ्गटौ (ciṅgaṭau)
चिङ्गटा¹ (ciṅgaṭā¹)
चिङ्गटाः (ciṅgaṭāḥ)
चिङ्गटासः¹ (ciṅgaṭāsaḥ¹)
  • ¹Vedic

Descendants

  • Bengali: চিংড়ি (ciṅṛi), চিঙ্গট (ciṅgoṭ)
  • Odia: ଚିଙ୍ଗୁଡ଼ି (ciṅguṛi)
  • Hindustani: ciṅgaṛā
  • Konkani: suṅgaṭa
    Devanagari script: सुंगट
    Latin script: sungotto
    Kannada script: ಸುಂಗಟ
  • Marathi: चिंगळ (ciṅgaḷ), चिंगळी (ciṅgḷī), चिंगूळ (ciṅgūḷ)

References