चित्ति

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Iranian *čítˢtiš (thought), from Proto-Indo-European *kʷéyt-ti-s ~ *kʷit-téy-s (thought), from *kʷeyt- (to notice). Cognate with Avestan 𐬗𐬌𐬯𐬙𐬌 (cisti, consciousness) and Proto-Slavic *čь̏stь (honour, respect).

    Pronunciation

    Noun

    चित्ति • (cítti) stemf

    1. thinking, thought
      • c. 1500 BCE – 1000 BCE, Ṛgveda 3.3.3:
        के॒तुं य॒ज्ञानां॑ वि॒दथ॑स्य॒ साध॑नं॒ विप्रा॑सो अ॒ग्निं म॑हयन्त॒ चित्ति॑भिः
        अपां॑सि॒ यस्मि॒न्नधि॑ संद॒धुर्गिर॒स्तस्मि॑न्त्सु॒म्नानि॒ यज॑मान॒ आ च॑के ॥
        ketúṃ yajñā́nāṃ vidáthasya sā́dhanaṃ víprāso agníṃ mahayanta cíttibhiḥ
        ápāṃsi yásminnádhi saṃdadhúrgírastásmintsumnā́ni yájamāna ā́ cake.
        Sages shall glorify Agni with earnest thoughts, ensign of sacrifice, who fills the synod full:
        In whom the poets have stored up their holy acts to him the worshipper looks for joy and happiness.
    2. understanding, wisdom

    Declension

    Feminine i-stem declension of चित्ति
    singular dual plural
    nominative चित्तिः (cíttiḥ) चित्ती (cíttī) चित्तयः (cíttayaḥ)
    accusative चित्तिम् (cíttim) चित्ती (cíttī) चित्तीः (cíttīḥ)
    instrumental चित्त्या (cíttyā)
    चित्ती¹ (cíttī¹)
    चित्तिभ्याम् (cíttibhyām) चित्तिभिः (cíttibhiḥ)
    dative चित्तये (cíttaye)
    चित्त्यै² (cíttyai²)
    चित्ती¹ (cíttī¹)
    चित्तिभ्याम् (cíttibhyām) चित्तिभ्यः (cíttibhyaḥ)
    ablative चित्तेः (cítteḥ)
    चित्त्याः² (cíttyāḥ²)
    चित्त्यै³ (cíttyai³)
    चित्तिभ्याम् (cíttibhyām) चित्तिभ्यः (cíttibhyaḥ)
    genitive चित्तेः (cítteḥ)
    चित्त्याः² (cíttyāḥ²)
    चित्त्यै³ (cíttyai³)
    चित्त्योः (cíttyoḥ) चित्तीनाम् (cíttīnām)
    locative चित्तौ (cíttau)
    चित्त्याम्² (cíttyām²)
    चित्ता¹ (cíttā¹)
    चित्त्योः (cíttyoḥ) चित्तिषु (cíttiṣu)
    vocative चित्ते (cítte) चित्ती (cíttī) चित्तयः (cíttayaḥ)
    • ¹Vedic
    • ²Later Sanskrit
    • ³Brāhmaṇas

    Descendants

    • Gujarati: વાત-ચીત (vāt-cīt)
    • Hindi: बात-चीत (bāt-cīt, conversation)
    • Bengali: চিত্ত (citto)
    • Pali: citti
    • Shina: چےت

    References