चिन्तन

Sanskrit

Alternative scripts

Noun

चिन्तन • (cintana) stemn

  1. thinking, thinking of, reflecting upon
  2. anxious thought
  3. consideration

Declension

Neuter a-stem declension of चिन्तन
singular dual plural
nominative चिन्तनम् (cintanam) चिन्तने (cintane) चिन्तनानि (cintanāni)
accusative चिन्तनम् (cintanam) चिन्तने (cintane) चिन्तनानि (cintanāni)
instrumental चिन्तनेन (cintanena) चिन्तनाभ्याम् (cintanābhyām) चिन्तनैः (cintanaiḥ)
dative चिन्तनाय (cintanāya) चिन्तनाभ्याम् (cintanābhyām) चिन्तनेभ्यः (cintanebhyaḥ)
ablative चिन्तनात् (cintanāt) चिन्तनाभ्याम् (cintanābhyām) चिन्तनेभ्यः (cintanebhyaḥ)
genitive चिन्तनस्य (cintanasya) चिन्तनयोः (cintanayoḥ) चिन्तनानाम् (cintanānām)
locative चिन्तने (cintane) चिन्तनयोः (cintanayoḥ) चिन्तनेषु (cintaneṣu)
vocative चिन्तन (cintana) चिन्तने (cintane) चिन्तनानि (cintanāni)

Descendants

  • Bengali: চিন্তন (cinton)
  • Thai: จินตนา (jintana)

References