चुम्ब

Hindi

Pronunciation

  • (Delhi) IPA(key): /t͡ʃʊmb/, [t͡ʃʊ̃mb]

Noun

चुम्ब • (cumbm

  1. alternative form of चुंब (cumb)

Declension

Declension of चुम्ब (masc cons-stem)
singular plural
direct चुम्ब
cumb
चुम्ब
cumb
oblique चुम्ब
cumb
चुम्बों
cumbõ
vocative चुम्ब
cumb
चुम्बो
cumbo

Sanskrit

Alternative scripts

Etymology

From चुम्ब् (cumb, to kiss, root) +‎ -अ (-a).

Pronunciation

Noun

चुम्ब • (cumba) stemm (Classical Sanskrit)

  1. kissing

Declension

Masculine a-stem declension of चुम्ब
singular dual plural
nominative चुम्बः (cumbaḥ) चुम्बौ (cumbau) चुम्बाः (cumbāḥ)
accusative चुम्बम् (cumbam) चुम्बौ (cumbau) चुम्बान् (cumbān)
instrumental चुम्बेन (cumbena) चुम्बाभ्याम् (cumbābhyām) चुम्बैः (cumbaiḥ)
dative चुम्बाय (cumbāya) चुम्बाभ्याम् (cumbābhyām) चुम्बेभ्यः (cumbebhyaḥ)
ablative चुम्बात् (cumbāt) चुम्बाभ्याम् (cumbābhyām) चुम्बेभ्यः (cumbebhyaḥ)
genitive चुम्बस्य (cumbasya) चुम्बयोः (cumbayoḥ) चुम्बानाम् (cumbānām)
locative चुम्बे (cumbe) चुम्बयोः (cumbayoḥ) चुम्बेषु (cumbeṣu)
vocative चुम्ब (cumba) चुम्बौ (cumbau) चुम्बाः (cumbāḥ)

Descendants

  • Assamese: চুমা (suma)
  • Bengali: চুম্বা (cumba), চুমা (cuma)
  • Hindi: चुम्मा (cummā)
  • Punjabi: ਚੁੱਮਾ (cummā)
  • Odia: ଚୁମ୍ବା (cumbā), ଚୁମା (cumā)
  • Romani: ćumi

References