छिद्र

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *sčidrás, from Proto-Indo-European *skid-ró-s.

Pronunciation

Adjective

छिद्र • (chidrá) stem

  1. torn apart
  2. pierced, containing holes

Declension

Masculine a-stem declension of छिद्र
singular dual plural
nominative छिद्रः (chidráḥ) छिद्रौ (chidraú)
छिद्रा¹ (chidrā́¹)
छिद्राः (chidrā́ḥ)
छिद्रासः¹ (chidrā́saḥ¹)
accusative छिद्रम् (chidrám) छिद्रौ (chidraú)
छिद्रा¹ (chidrā́¹)
छिद्रान् (chidrā́n)
instrumental छिद्रेण (chidréṇa) छिद्राभ्याम् (chidrā́bhyām) छिद्रैः (chidraíḥ)
छिद्रेभिः¹ (chidrébhiḥ¹)
dative छिद्राय (chidrā́ya) छिद्राभ्याम् (chidrā́bhyām) छिद्रेभ्यः (chidrébhyaḥ)
ablative छिद्रात् (chidrā́t) छिद्राभ्याम् (chidrā́bhyām) छिद्रेभ्यः (chidrébhyaḥ)
genitive छिद्रस्य (chidrásya) छिद्रयोः (chidráyoḥ) छिद्राणाम् (chidrā́ṇām)
locative छिद्रे (chidré) छिद्रयोः (chidráyoḥ) छिद्रेषु (chidréṣu)
vocative छिद्र (chídra) छिद्रौ (chídrau)
छिद्रा¹ (chídrā¹)
छिद्राः (chídrāḥ)
छिद्रासः¹ (chídrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of छिद्रा
singular dual plural
nominative छिद्रा (chidrā́) छिद्रे (chidré) छिद्राः (chidrā́ḥ)
accusative छिद्राम् (chidrā́m) छिद्रे (chidré) छिद्राः (chidrā́ḥ)
instrumental छिद्रया (chidráyā)
छिद्रा¹ (chidrā́¹)
छिद्राभ्याम् (chidrā́bhyām) छिद्राभिः (chidrā́bhiḥ)
dative छिद्रायै (chidrā́yai) छिद्राभ्याम् (chidrā́bhyām) छिद्राभ्यः (chidrā́bhyaḥ)
ablative छिद्रायाः (chidrā́yāḥ)
छिद्रायै² (chidrā́yai²)
छिद्राभ्याम् (chidrā́bhyām) छिद्राभ्यः (chidrā́bhyaḥ)
genitive छिद्रायाः (chidrā́yāḥ)
छिद्रायै² (chidrā́yai²)
छिद्रयोः (chidráyoḥ) छिद्राणाम् (chidrā́ṇām)
locative छिद्रायाम् (chidrā́yām) छिद्रयोः (chidráyoḥ) छिद्रासु (chidrā́su)
vocative छिद्रे (chídre) छिद्रे (chídre) छिद्राः (chídrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of छिद्र
singular dual plural
nominative छिद्रम् (chidrám) छिद्रे (chidré) छिद्राणि (chidrā́ṇi)
छिद्रा¹ (chidrā́¹)
accusative छिद्रम् (chidrám) छिद्रे (chidré) छिद्राणि (chidrā́ṇi)
छिद्रा¹ (chidrā́¹)
instrumental छिद्रेण (chidréṇa) छिद्राभ्याम् (chidrā́bhyām) छिद्रैः (chidraíḥ)
छिद्रेभिः¹ (chidrébhiḥ¹)
dative छिद्राय (chidrā́ya) छिद्राभ्याम् (chidrā́bhyām) छिद्रेभ्यः (chidrébhyaḥ)
ablative छिद्रात् (chidrā́t) छिद्राभ्याम् (chidrā́bhyām) छिद्रेभ्यः (chidrébhyaḥ)
genitive छिद्रस्य (chidrásya) छिद्रयोः (chidráyoḥ) छिद्राणाम् (chidrā́ṇām)
locative छिद्रे (chidré) छिद्रयोः (chidráyoḥ) छिद्रेषु (chidréṣu)
vocative छिद्र (chídra) छिद्रे (chídre) छिद्राणि (chídrāṇi)
छिद्रा¹ (chídrā¹)
  • ¹Vedic

Descendants

  • Paisaci Prakrit:
    • Punjabi: ਛਿੱਦ (chidda)
  • Pali: chidda
  • Sauraseni Prakrit: *𑀙𑀺𑀤𑁆𑀤 (*chidda)
    • Hindi: छीदा (chīdā)

Noun

छिद्र • (chidrá) stemn

  1. hole, slit, cleft, opening

Declension

Neuter a-stem declension of छिद्र
singular dual plural
nominative छिद्रम् (chidrám) छिद्रे (chidré) छिद्राणि (chidrā́ṇi)
छिद्रा¹ (chidrā́¹)
accusative छिद्रम् (chidrám) छिद्रे (chidré) छिद्राणि (chidrā́ṇi)
छिद्रा¹ (chidrā́¹)
instrumental छिद्रेण (chidréṇa) छिद्राभ्याम् (chidrā́bhyām) छिद्रैः (chidraíḥ)
छिद्रेभिः¹ (chidrébhiḥ¹)
dative छिद्राय (chidrā́ya) छिद्राभ्याम् (chidrā́bhyām) छिद्रेभ्यः (chidrébhyaḥ)
ablative छिद्रात् (chidrā́t) छिद्राभ्याम् (chidrā́bhyām) छिद्रेभ्यः (chidrébhyaḥ)
genitive छिद्रस्य (chidrásya) छिद्रयोः (chidráyoḥ) छिद्राणाम् (chidrā́ṇām)
locative छिद्रे (chidré) छिद्रयोः (chidráyoḥ) छिद्रेषु (chidréṣu)
vocative छिद्र (chídra) छिद्रे (chídre) छिद्राणि (chídrāṇi)
छिद्रा¹ (chídrā¹)
  • ¹Vedic

References