जक्षत्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *ȷ́ʰagẓʰ-, reduplication of the root *ȷ́ʰas- (to laugh); whence also हसति (hasati). Also compare Pali jagghati (he laughs, ridicules). See the root हस् (has) for more.

Pronunciation

Participle

जक्षत् • (jákṣat)

  1. present active participle of जक्ष् (jakṣ); laughing
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.33.7:
      त्वमेतान्रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे ।
      tvametānrudato jakṣataścāyodhayo rajasa indra pāre.
      Whether they are weeping or laughing, thou hast o’erthrown them, O Indra, on the sky's extremest limit.

Declension

Masculine at-stem declension of जक्षत्
singular dual plural
nominative जक्षत् (jákṣat) जक्षतौ (jákṣatau)
जक्षता¹ (jákṣatā¹)
जक्षतः (jákṣataḥ)
accusative जक्षतम् (jákṣatam) जक्षतौ (jákṣatau)
जक्षता¹ (jákṣatā¹)
जक्षतः (jákṣataḥ)
instrumental जक्षता (jákṣatā) जक्षद्भ्याम् (jákṣadbhyām) जक्षद्भिः (jákṣadbhiḥ)
dative जक्षते (jákṣate) जक्षद्भ्याम् (jákṣadbhyām) जक्षद्भ्यः (jákṣadbhyaḥ)
ablative जक्षतः (jákṣataḥ) जक्षद्भ्याम् (jákṣadbhyām) जक्षद्भ्यः (jákṣadbhyaḥ)
genitive जक्षतः (jákṣataḥ) जक्षतोः (jákṣatoḥ) जक्षताम् (jákṣatām)
locative जक्षति (jákṣati) जक्षतोः (jákṣatoḥ) जक्षत्सु (jákṣatsu)
vocative जक्षत् (jákṣat) जक्षतौ (jákṣatau)
जक्षता¹ (jákṣatā¹)
जक्षतः (jákṣataḥ)
  • ¹Vedic
Feminine ī-stem declension of जक्षती
singular dual plural
nominative जक्षती (jákṣatī) जक्षत्यौ (jákṣatyau)
जक्षती¹ (jákṣatī¹)
जक्षत्यः (jákṣatyaḥ)
जक्षतीः¹ (jákṣatīḥ¹)
accusative जक्षतीम् (jákṣatīm) जक्षत्यौ (jákṣatyau)
जक्षती¹ (jákṣatī¹)
जक्षतीः (jákṣatīḥ)
instrumental जक्षत्या (jákṣatyā) जक्षतीभ्याम् (jákṣatībhyām) जक्षतीभिः (jákṣatībhiḥ)
dative जक्षत्यै (jákṣatyai) जक्षतीभ्याम् (jákṣatībhyām) जक्षतीभ्यः (jákṣatībhyaḥ)
ablative जक्षत्याः (jákṣatyāḥ)
जक्षत्यै² (jákṣatyai²)
जक्षतीभ्याम् (jákṣatībhyām) जक्षतीभ्यः (jákṣatībhyaḥ)
genitive जक्षत्याः (jákṣatyāḥ)
जक्षत्यै² (jákṣatyai²)
जक्षत्योः (jákṣatyoḥ) जक्षतीनाम् (jákṣatīnām)
locative जक्षत्याम् (jákṣatyām) जक्षत्योः (jákṣatyoḥ) जक्षतीषु (jákṣatīṣu)
vocative जक्षति (jákṣati) जक्षत्यौ (jákṣatyau)
जक्षती¹ (jákṣatī¹)
जक्षत्यः (jákṣatyaḥ)
जक्षतीः¹ (jákṣatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of जक्षत्
singular dual plural
nominative जक्षत् (jákṣat) जक्षती (jákṣatī) जक्षति (jákṣati)
accusative जक्षत् (jákṣat) जक्षती (jákṣatī) जक्षति (jákṣati)
instrumental जक्षता (jákṣatā) जक्षद्भ्याम् (jákṣadbhyām) जक्षद्भिः (jákṣadbhiḥ)
dative जक्षते (jákṣate) जक्षद्भ्याम् (jákṣadbhyām) जक्षद्भ्यः (jákṣadbhyaḥ)
ablative जक्षतः (jákṣataḥ) जक्षद्भ्याम् (jákṣadbhyām) जक्षद्भ्यः (jákṣadbhyaḥ)
genitive जक्षतः (jákṣataḥ) जक्षतोः (jákṣatoḥ) जक्षताम् (jákṣatām)
locative जक्षति (jákṣati) जक्षतोः (jákṣatoḥ) जक्षत्सु (jákṣatsu)
vocative जक्षत् (jákṣat) जक्षती (jákṣatī) जक्षति (jákṣati)

References