जग्ध

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *ǰʰagzdʰás, from a reduplication of the root *gʰas- (to eat). Compare Avestan 𐬔𐬀𐬢𐬵𐬆𐬧𐬙𐬌 (gaŋhəṇti), 𐬘𐬀𐬑𐬱𐬎𐬎𐬁𐬵 (jaxšuuāh).

Pronunciation

Adjective

जग्ध • (jagdhá) stem (root घस्)

  1. eaten

Declension

Masculine a-stem declension of जग्ध
singular dual plural
nominative जग्धः (jagdháḥ) जग्धौ (jagdhaú)
जग्धा¹ (jagdhā́¹)
जग्धाः (jagdhā́ḥ)
जग्धासः¹ (jagdhā́saḥ¹)
accusative जग्धम् (jagdhám) जग्धौ (jagdhaú)
जग्धा¹ (jagdhā́¹)
जग्धान् (jagdhā́n)
instrumental जग्धेन (jagdhéna) जग्धाभ्याम् (jagdhā́bhyām) जग्धैः (jagdhaíḥ)
जग्धेभिः¹ (jagdhébhiḥ¹)
dative जग्धाय (jagdhā́ya) जग्धाभ्याम् (jagdhā́bhyām) जग्धेभ्यः (jagdhébhyaḥ)
ablative जग्धात् (jagdhā́t) जग्धाभ्याम् (jagdhā́bhyām) जग्धेभ्यः (jagdhébhyaḥ)
genitive जग्धस्य (jagdhásya) जग्धयोः (jagdháyoḥ) जग्धानाम् (jagdhā́nām)
locative जग्धे (jagdhé) जग्धयोः (jagdháyoḥ) जग्धेषु (jagdhéṣu)
vocative जग्ध (jágdha) जग्धौ (jágdhau)
जग्धा¹ (jágdhā¹)
जग्धाः (jágdhāḥ)
जग्धासः¹ (jágdhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of जग्धा
singular dual plural
nominative जग्धा (jagdhā́) जग्धे (jagdhé) जग्धाः (jagdhā́ḥ)
accusative जग्धाम् (jagdhā́m) जग्धे (jagdhé) जग्धाः (jagdhā́ḥ)
instrumental जग्धया (jagdháyā)
जग्धा¹ (jagdhā́¹)
जग्धाभ्याम् (jagdhā́bhyām) जग्धाभिः (jagdhā́bhiḥ)
dative जग्धायै (jagdhā́yai) जग्धाभ्याम् (jagdhā́bhyām) जग्धाभ्यः (jagdhā́bhyaḥ)
ablative जग्धायाः (jagdhā́yāḥ)
जग्धायै² (jagdhā́yai²)
जग्धाभ्याम् (jagdhā́bhyām) जग्धाभ्यः (jagdhā́bhyaḥ)
genitive जग्धायाः (jagdhā́yāḥ)
जग्धायै² (jagdhā́yai²)
जग्धयोः (jagdháyoḥ) जग्धानाम् (jagdhā́nām)
locative जग्धायाम् (jagdhā́yām) जग्धयोः (jagdháyoḥ) जग्धासु (jagdhā́su)
vocative जग्धे (jágdhe) जग्धे (jágdhe) जग्धाः (jágdhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जग्ध
singular dual plural
nominative जग्धम् (jagdhám) जग्धे (jagdhé) जग्धानि (jagdhā́ni)
जग्धा¹ (jagdhā́¹)
accusative जग्धम् (jagdhám) जग्धे (jagdhé) जग्धानि (jagdhā́ni)
जग्धा¹ (jagdhā́¹)
instrumental जग्धेन (jagdhéna) जग्धाभ्याम् (jagdhā́bhyām) जग्धैः (jagdhaíḥ)
जग्धेभिः¹ (jagdhébhiḥ¹)
dative जग्धाय (jagdhā́ya) जग्धाभ्याम् (jagdhā́bhyām) जग्धेभ्यः (jagdhébhyaḥ)
ablative जग्धात् (jagdhā́t) जग्धाभ्याम् (jagdhā́bhyām) जग्धेभ्यः (jagdhébhyaḥ)
genitive जग्धस्य (jagdhásya) जग्धयोः (jagdháyoḥ) जग्धानाम् (jagdhā́nām)
locative जग्धे (jagdhé) जग्धयोः (jagdháyoḥ) जग्धेषु (jagdhéṣu)
vocative जग्ध (jágdha) जग्धे (jágdhe) जग्धानि (jágdhāni)
जग्धा¹ (jágdhā¹)
  • ¹Vedic

References