जट

Sanskrit

Alternative scripts

Etymology

Related to जटा (jaṭā, braid of hair).

Adjective

जट • (jaṭa) stem

  1. wearing twisted locks of hair

Declension

Masculine a-stem declension of जट
singular dual plural
nominative जटः (jaṭaḥ) जटौ (jaṭau) जटाः (jaṭāḥ)
accusative जटम् (jaṭam) जटौ (jaṭau) जटान् (jaṭān)
instrumental जटेन (jaṭena) जटाभ्याम् (jaṭābhyām) जटैः (jaṭaiḥ)
dative जटाय (jaṭāya) जटाभ्याम् (jaṭābhyām) जटेभ्यः (jaṭebhyaḥ)
ablative जटात् (jaṭāt) जटाभ्याम् (jaṭābhyām) जटेभ्यः (jaṭebhyaḥ)
genitive जटस्य (jaṭasya) जटयोः (jaṭayoḥ) जटानाम् (jaṭānām)
locative जटे (jaṭe) जटयोः (jaṭayoḥ) जटेषु (jaṭeṣu)
vocative जट (jaṭa) जटौ (jaṭau) जटाः (jaṭāḥ)
Feminine ā-stem declension of जट
singular dual plural
nominative जटा (jaṭā) जटे (jaṭe) जटाः (jaṭāḥ)
accusative जटाम् (jaṭām) जटे (jaṭe) जटाः (jaṭāḥ)
instrumental जटया (jaṭayā) जटाभ्याम् (jaṭābhyām) जटाभिः (jaṭābhiḥ)
dative जटायै (jaṭāyai) जटाभ्याम् (jaṭābhyām) जटाभ्यः (jaṭābhyaḥ)
ablative जटायाः (jaṭāyāḥ) जटाभ्याम् (jaṭābhyām) जटाभ्यः (jaṭābhyaḥ)
genitive जटायाः (jaṭāyāḥ) जटयोः (jaṭayoḥ) जटानाम् (jaṭānām)
locative जटायाम् (jaṭāyām) जटयोः (jaṭayoḥ) जटासु (jaṭāsu)
vocative जटे (jaṭe) जटे (jaṭe) जटाः (jaṭāḥ)
Neuter a-stem declension of जट
singular dual plural
nominative जटम् (jaṭam) जटे (jaṭe) जटानि (jaṭāni)
accusative जटम् (jaṭam) जटे (jaṭe) जटानि (jaṭāni)
instrumental जटेन (jaṭena) जटाभ्याम् (jaṭābhyām) जटैः (jaṭaiḥ)
dative जटाय (jaṭāya) जटाभ्याम् (jaṭābhyām) जटेभ्यः (jaṭebhyaḥ)
ablative जटात् (jaṭāt) जटाभ्याम् (jaṭābhyām) जटेभ्यः (jaṭebhyaḥ)
genitive जटस्य (jaṭasya) जटयोः (jaṭayoḥ) जटानाम् (jaṭānām)
locative जटे (jaṭe) जटयोः (jaṭayoḥ) जटेषु (jaṭeṣu)
vocative जट (jaṭa) जटे (jaṭe) जटानि (jaṭāni)

References