जनिमन्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *ȷ́ánHma, from Proto-Indo-Iranian *ȷ́ánHma, from Proto-Indo-European *ǵénh₁mn̥; cognate with Latin genimen. By surface analysis, जन् (jan) +‎ -मन् (-man).

Pronunciation

Noun

जनिमन् • (jániman) stemn

  1. generation
  2. birth
  3. origin

Declension

Neuter an-stem declension of जनिमन्
singular dual plural
nominative जनिम (jánima) जनिम्नी (jánimnī)
जनिमनी (jánimanī)
जनिमानि (jánimāni)
जनिम¹ (jánima¹)
जनिमा¹ (jánimā¹)
accusative जनिम (jánima) जनिम्नी (jánimnī)
जनिमनी (jánimanī)
जनिमानि (jánimāni)
जनिम¹ (jánima¹)
जनिमा¹ (jánimā¹)
instrumental जनिम्ना (jánimnā) जनिमभ्याम् (jánimabhyām) जनिमभिः (jánimabhiḥ)
dative जनिम्ने (jánimne) जनिमभ्याम् (jánimabhyām) जनिमभ्यः (jánimabhyaḥ)
ablative जनिम्नः (jánimnaḥ) जनिमभ्याम् (jánimabhyām) जनिमभ्यः (jánimabhyaḥ)
genitive जनिम्नः (jánimnaḥ) जनिम्नोः (jánimnoḥ) जनिम्नाम् (jánimnām)
locative जनिम्नि (jánimni)
जनिमनि (jánimani)
जनिमन्¹ (jániman¹)
जनिम्नोः (jánimnoḥ) जनिमसु (jánimasu)
vocative जनिमन् (jániman)
जनिम (jánima)
जनिम्नी (jánimnī)
जनिमनी (jánimanī)
जनिमानि (jánimāni)
जनिम¹ (jánima¹)
जनिमा¹ (jánimā¹)
  • ¹Vedic

References