जनु

Sanskrit

Etymology

From जनू (janū́, birth).

Pronunciation

Noun

जनु • (janu) stemf

  1. the soul

Declension

Feminine u-stem declension of जनु
singular dual plural
nominative जनुः (januḥ) जनू (janū) जनवः (janavaḥ)
accusative जनुम् (janum) जनू (janū) जनूः (janūḥ)
instrumental जन्वा (janvā) जनुभ्याम् (janubhyām) जनुभिः (janubhiḥ)
dative जनवे (janave)
जन्वै¹ (janvai¹)
जनुभ्याम् (janubhyām) जनुभ्यः (janubhyaḥ)
ablative जनोः (janoḥ)
जन्वाः¹ (janvāḥ¹)
जन्वै² (janvai²)
जनुभ्याम् (janubhyām) जनुभ्यः (janubhyaḥ)
genitive जनोः (janoḥ)
जन्वाः¹ (janvāḥ¹)
जन्वै² (janvai²)
जन्वोः (janvoḥ) जनूनाम् (janūnām)
locative जनौ (janau)
जन्वाम्¹ (janvām¹)
जन्वोः (janvoḥ) जनुषु (januṣu)
vocative जनो (jano) जनू (janū) जनवः (janavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas