जन्य

Sanskrit

Etymology

An adjective formed from जन (jana, person, people, ultimately from Proto-Indo-European *ǵénh₁os) +‎ -य (-ya, adjectival suffix, from Proto-Indo-European *-yós).

Pronunciation

Adjective

जन्य • (jánya)

  1. belonging to a race or family or to the same country, national
  2. belonging or relating to the people

Declension

Noun

जन्य • (jánya) stemm

  1. the friend or companion of a bridegroom
  2. a son-in-law
  3. a common man
  4. rumour, report

Declension

Masculine a-stem declension of जन्य
singular dual plural
nominative जन्यः (jányaḥ) जन्यौ (jányau)
जन्या¹ (jányā¹)
जन्याः (jányāḥ)
जन्यासः¹ (jányāsaḥ¹)
accusative जन्यम् (jányam) जन्यौ (jányau)
जन्या¹ (jányā¹)
जन्यान् (jányān)
instrumental जन्येन (jányena) जन्याभ्याम् (jányābhyām) जन्यैः (jányaiḥ)
जन्येभिः¹ (jányebhiḥ¹)
dative जन्याय (jányāya) जन्याभ्याम् (jányābhyām) जन्येभ्यः (jányebhyaḥ)
ablative जन्यात् (jányāt) जन्याभ्याम् (jányābhyām) जन्येभ्यः (jányebhyaḥ)
genitive जन्यस्य (jányasya) जन्ययोः (jányayoḥ) जन्यानाम् (jányānām)
locative जन्ये (jánye) जन्ययोः (jányayoḥ) जन्येषु (jányeṣu)
vocative जन्य (jánya) जन्यौ (jányau)
जन्या¹ (jányā¹)
जन्याः (jányāḥ)
जन्यासः¹ (jányāsaḥ¹)
  • ¹Vedic

Noun

जन्य • (jánya) stemn

  1. rumour, report
  2. people, community, nation
  3. (in the plural) inimical races or men
  4. fighting, war
  5. a market

Declension

Neuter a-stem declension of जन्य
singular dual plural
nominative जन्यम् (jányam) जन्ये (jánye) जन्यानि (jányāni)
जन्या¹ (jányā¹)
accusative जन्यम् (jányam) जन्ये (jánye) जन्यानि (jányāni)
जन्या¹ (jányā¹)
instrumental जन्येन (jányena) जन्याभ्याम् (jányābhyām) जन्यैः (jányaiḥ)
जन्येभिः¹ (jányebhiḥ¹)
dative जन्याय (jányāya) जन्याभ्याम् (jányābhyām) जन्येभ्यः (jányebhyaḥ)
ablative जन्यात् (jányāt) जन्याभ्याम् (jányābhyām) जन्येभ्यः (jányebhyaḥ)
genitive जन्यस्य (jányasya) जन्ययोः (jányayoḥ) जन्यानाम् (jányānām)
locative जन्ये (jánye) जन्ययोः (jányayoḥ) जन्येषु (jányeṣu)
vocative जन्य (jánya) जन्ये (jánye) जन्यानि (jányāni)
जन्या¹ (jányā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀚𑀡𑁆𑀡𑀸 (jaṇṇā)
    • Punjabi: jaññ (“marriage party”, noun)
      Gurmukhi script: ਜੰਞ
      Shahmukhi script: جنج
    • Sindhi: ǰaña
      Arabic script: ڄَڃَ
      Devanagari script: ॼञ